________________
बीप्रो उदेसो
२२. श्रावंती केयावंती लोयंति अणारंभजीवी, एएलु चेव श्रणारंभजीवी ।
२३. एत्थोवरए तं झोसमाणे अयं संघोति श्रदक्खु, जे इमस्स विग्गहस्त श्रयं खणेति णेसी ।
२४. एस मग्गे आरिएहि पवेइए ।
२५. उट्ठिए णो पमायए ।
२६. जाणित्तु दुक्खं पत्तेयं सायं ।
२७. पुढो छंदा इह माणवा, पुढो दुक्खं पवेइयं ।
२८. से विहितमाणे प्रणवयमाणे, पुट्ठो फासे विपणुण्णए ।
२६. एस समिया परियाए विधाहिए ।
३०. जे असता पावेहि कम्मेहि, उदाहु ते आयँका फुर्सति ।
३१. इय उदाहु वीरे 'ते फासे पुट्ठो श्रहियासए' ।
३२. से पुवं पेयं पच्छापेयं ।
३३. भेउर-धम्मं, विद्धसण-धम्मं, प्रधुवं, प्रणिइयं, असासर्य, चयावचर्य, विपरिणाम-धम्मं, पासह एयं रुवसंधि ।
३४. समुप्पेहमाणस्स इक्काययण रयस्स इह विप्यमुक्कस्स, णत्थि मग्गे विरयस्स ।
-त्ति बेमि
प्रायार-सुतं
१३०