________________
१८. अहोववाइए फासे पडिसंवेयंति ।
१६. चिट्ठ कूरेहि कम्मेहि, चिठ्ठ परिचिट्ठइ ।
२०. अचिट्ठ कूरेंहि कम्मेहि, णो चिट्ठ परिचिट्ठइ ।
२१. एगे वयंति अदुवा वि णाणी ?
णाणी वयंति अदुवा वि एगे ?
२२. आवंती केयावंती लोयंति समणा य माहणा य पुढो विवायं वयंति-से
दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे, उड्ढे अहं तिरियं दिसासु सत्वनो सुपडिलेहियं च णे-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता हंतव्वा, अज्जावेयव्वा परिघेत्तवा, परियावेयन्वा, उद्दवेयवा । एत्य वि जाणह पत्थित्य दोसो, प्रणारियवयणमेयं ।
२३. तत्थ जे आरिया, ते एवं वयासी-से दुढिच मे, दुस्सुयं च भे, दुम्मयं च
भे, दुटिवण्णायं च भे, उड्ढं अहं तिरिय दिसासु सव्वनो दुप्पडिलेहियं च भे, जंणं तुटभे एवं प्राइवखह, एवं भासह, एवं परूवेह, एवं पण्णवेह-सवे पाणा सव्वे भूया सवे जीवा सवे सत्ता हंतव्वा, अज्जावेयन्वा, परिघेतव्वा, परियावेयव्वा, उद्दवेयव्वा । एत्थ वि जाणह पत्थित्थ दोसो, अणारियवयणमेयं ।
२४. वयं पुण एवमाइक्खामो, एवं भासामो, एवं परूवेमो, एवं पण्णवेमो-तत्वे
पाणा सवे भूया सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेयन्वा, प परिघेतव्वा, ण परियावेयवा, ण उद्दवेयच्वा एत्य वि जाणह णत्थित्य दोसो, मारियवयणमेयं ।
११४
आयार-उत्तं