________________
६. जस्स गत्यि इमा जाई, अण्णा तस्स को सिया ?
१०. दिळं सुयं मयं विण्णायं, जमेयं परिकहिज्जइ ।
११. समेमाणा पलेमाणा, पुणो-पुणो जाई पकति ।
१२. अहो य राम्रो य जयमाणे, घोरे सया आगयपण्णाणे ।
पमत्ते बहिया पास, अप्पमत्ते सया परक्कमेज्जासि ।
-त्ति मि।
बौनो उद्देसो
१३. जे आसवा ते परिस्सवा, जे परिस्सवा ते प्रासवा,
जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा। --एए पए संवुज्झमाणे, लोयं च प्राणाए अभिसमेच्चा पुढो पवेइयं ।
१४. आघाइ गाणी इह माणवाणं संसारपडिवण्णाणं संवुज्झमाणाणं
विण्णाणपत्ताणं ।
१५. अट्ठा वि संता अदुवा पमत्ता, अहाँसच्चमिण ति बेमि ।
१६. नाणागमी मच्चमुहस्त अत्थि, इच्छापणीया वंकाणिकया ।
कालग्गहीमा णिचए णिविट्ठा, पुढो-पुढो जाइं पकप्पयति ।
१७. इहमेगेसि तत्य-तत्थ संयवो भवग।
११२
आयार पुतं