SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ६. जस्स गत्यि इमा जाई, अण्णा तस्स को सिया ? १०. दिळं सुयं मयं विण्णायं, जमेयं परिकहिज्जइ । ११. समेमाणा पलेमाणा, पुणो-पुणो जाई पकति । १२. अहो य राम्रो य जयमाणे, घोरे सया आगयपण्णाणे । पमत्ते बहिया पास, अप्पमत्ते सया परक्कमेज्जासि । -त्ति मि। बौनो उद्देसो १३. जे आसवा ते परिस्सवा, जे परिस्सवा ते प्रासवा, जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा। --एए पए संवुज्झमाणे, लोयं च प्राणाए अभिसमेच्चा पुढो पवेइयं । १४. आघाइ गाणी इह माणवाणं संसारपडिवण्णाणं संवुज्झमाणाणं विण्णाणपत्ताणं । १५. अट्ठा वि संता अदुवा पमत्ता, अहाँसच्चमिण ति बेमि । १६. नाणागमी मच्चमुहस्त अत्थि, इच्छापणीया वंकाणिकया । कालग्गहीमा णिचए णिविट्ठा, पुढो-पुढो जाइं पकप्पयति । १७. इहमेगेसि तत्य-तत्थ संयवो भवग। ११२ आयार पुतं
SR No.010580
Book TitleAgam 01 Ang 01 Acharang Sutra
Original Sutra AuthorN/A
AuthorChandraprabhsagar
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages238
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy