________________
पढमो उदेसो
१.
से वेमिजे अईया, जे य पडुप्पन्ना, जे य आगमेस्सा अरहंता भगवंतो ते सब्वे एवमाइक्खंति, एवं भासंति. एवं पण्णवेति, एवं परवति-सवे पाणा, सब्वे भूया, सव्वे जीवा, सव्वे सत्ता ण हंतव्वा, ण अज्जावेयन्वा, ण परिघेत्तव्वा, ण परियावेयत्वा, ण उद्दवेयन्वा ।
२.
एस धम्मे सुद्ध।
३. णिइए सासए समिच्च लोयं खेयणेहिं पर्वइए ।
४.
तं जहाउढिएतु वा, अणुट्टिएसु वा, उवढिएसु वा, अणुवट्ठिएसु वा, उवरयदंडेसु वा, अणुवरयदंडेसु वा, सोवहिएसु वा, अणोवहिएसु वा, संजोगरएसु वा, असंजोगरएसु वा, तच्चं चेयं ।
५. तहा चेयं, अस्सि चैर्य पच्चई । ६. तं प्राइत्तु ण णिहे ण णिविखवे, जाणित्तु धम्मं जहा तहा । ७. दि→हि णिव्वेयं गच्छेज्जा । ८. णो लोगस्सेसणं चरे।
११०
आयार-सुत्तै