________________
१३. उवेहमाणो सद्द-रूवेसु उज्जू, माराभिसंको मरणा पमुच्चइ ।
१४. अप्पमत्तो कामेह, उवरो पावकम्मेहि, वीरे पायगुत्ते खेयणे ।
१५. जे पज्जवज्जाय-सत्यस्स खेयष्णे, से असत्थस्स खेयपणे,
जे असत्थस्स खेयण्णे, से पज्जवज्जाय-सत्थस्स खेयणे ।
१६. अकम्मस्स ववहारो न विज्जइ ।
१७. कम्मुणा उवाही जायइ । १८. कम्मं च पडिलेहाए।
१६. कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय, दोहि अंतेहि अदिस्समाणे ।
२०. तं परिण्णाय मेहावी विइत्ता लोग, वंता लोगसणं ।
२१. से मेहावी परक्कमेज्जासि ।
-त्ति वेमि।
बौनो उद्देसो
२२. जाइं च ड्ढि च इहज्ज ! पासे भूएहि जाणे पडिलेह सायं, तम्हा तिविज्जो
परमंति णच्चा, सनत्तदंसी ण करेइ पावं ।
२३. उम्मच पास इह मच्चिएहि ।
६२
पायार-सुतं