________________
-
-
-
श्री शान्तिसागर मुनि महाराज श्री - शान्तिसिन्धुर्मुवि भव्यबन्धुः। शां - त्यात्मकः सत्वहितंकरो यः।। ति - ग्मं तपो यत्सपति प्रकृष्टः। सा - धुस्तपस्वो मुनयः स जीयात् ।। 1 ।। ग - द्विरक्तः मुनिमार्गरक्तः । र - नः सदा स्वात्मरतः प्रविज्ञः।। मु - नीशवर्येण सदैव वन्द्यः। नि - रस्तमिथ्यात्मवलः स जीयात्।। 2 ।। म - हामुनिश्चात्र ‘महेन्द्र' पूज्यः । हा - स्याच्च शोकाद् रहितः सदा यः।। रा- जादिवर्गेण चिरं प्रपूज्यं । ज - ह्यः सुधिः शान्तियतिः स जीयात्।। 3 ।।
पं. महेन्द्रकुमार
277
प्रशममूर्ति आचार्य शान्तिसागर.छाणी स्मृति-ग्रन्थ
.
.
....
.
"...
"