________________
Anna AAAAAAA
. . बृहज्जैनवाणीसंग्रह १८६ दीपैः कनकांचनभाजनस्थैजिनेंद्रसिद्धांतयतीन् यजेऽहं ॥६॥
ओं हों देवशास्त्रगुरुभ्यो मोहांधकारविनाशनाय दीपं निर्वपामीति० ॥ * दुष्टाष्टकर्मेन्धनपुष्टजालसंधूपने भासुरधूमकेतून् ।
धूपैविधूतान्यसुगंधगंधैर्जिनेंद्रसिद्धांतयतीन् यजेहं ॥७॥ *ओं हों देवशास्त्रगुरुभ्यो अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ॥
क्षुभ्यद्विलुभ्यन्मनसाप्यगम्यान कुवादिवादाऽस्खलितपमा
वान् । फलैरलं मोक्षफलामिसारैर्जिनेंद्रसिद्धांतयतीन् यजेहं ।। | ओं ही देवशास्त्रगुरुभ्यो मोक्षफलप्राप्तये फलं निर्वामि०॥ . सद्वारिंगंधाक्षतपुष्पजातैनैवेद्यदीपामलधूपधूमः । फलै
विचित्रैर्धनपुण्ययोगान् जिनेंद्रसिद्धांतयतीन् यजेहं ॥१९॥ । ओं ही देवशास्त्रगुरुभ्यो अनर्धपदप्राप्तये अर्ध निर्वपामीति० ॥
ये पूजां जिननाथशास्त्रयमिनां भक्त्या सदा कुर्वते, । त्रसंध्यं सुविचित्रकाव्यरचनासुच्चरयंतोनराः।। * पुण्यात्या मुनिराजकीर्तिसहिता भूत्वा तपोभूषणांस्ते भव्याः सकलावबोधरुचिरां सिद्धिं लभन्ते पराम् ॥ १॥
इत्याशीर्वादः ( पुष्पांजलि क्षेपण करना) वृषभोऽजितनामा च संभवश्वाभिनंदनः। सुमतिः पद्मभासश्च सुपार्यो जिनसत्तमः ॥ १॥ चंद्राभः पुष्पदंतश्च ।
शीतलो भगवान्मुनिः । श्रेयांश्च वासुपूज्यश्च विमलो विमल-1 * युतिः॥ २ ॥ अनंतो धर्मनामा च शांतिः कुंथुर्जिनोत्तमः ।। । अरश्च मल्लिनाथश्च सुव्रतो नमितीर्थकृत् ॥ ३॥ हरिवंश१. समुद्भुतोऽरिष्टनेमिर्जिनेश्वरः । ध्वस्तोपसर्गदैत्यारिः ।
*KSRK