SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ... २१. काल्पपरीक्षा १७८६-१९५६ ५०३-५१९ बौदेकदेश्यमिमता भावत्रैकाल्याशा ५०३ तत्र वसुमित्रामिमतस्य त्रैकाल्यप्रकारस्थानुवादः १७८७-१७९३ ५०३-५०६ तदभिमतकारित्रदूषणमुखेन तन्मतनिरसनम् १७९४-१८०३ ५०६-५०० कारित्रं समर्पयतः सह(म)न्तभद्रस्य प्रत्सवस्थानमाश तमिरसनम् १८०४-१८०६ ५०८-५०९ तस्यैव पुनः प्रत्यवस्थानमाश निरसनम् १८०७-१८१. ५११ विस्तरेण भावानां त्रैकाल्यनिरसनम् १८११-१८५६ ५१०-५१९ २२. लोकायतपरीक्षा १८५७-१९६४ ५१९-५४९ वस्तुमात्रय क्षणविनाशित्वे परलोकानुपपत्यापादनमुन खामि मतदेहानतिरिकात्मवादसमर्थनप्रवृत्तानां चार्वाकाणां वादः १८५७-१८१ ५१९-५२२ विज्ञानसन्ततेरनाथनन्ततासमर्थनपूर्वकं तद्वतमर्यादाविशेषस परलाकादव्यवहारानामत्तत्वापपादनन चावाकमतानरसनम् १८७२-१९०५ ५५३-५३६ परोद्भावितानां विज्ञानसन्तानप्रतिक्षेपकाणां प्रसानां परिहरणम् १९.६-१९१९ ५३६-१९ कळलायवस्थाखपि विशाल पन्तानाम्बयसमर्थनम् १९२०-१९२२ . ५३९-५४. खापायवस्थाखपि तदन्वयसमर्थनम् १९२३-१९३३ ५४०-५४२ विज्ञानस्य कायधर्मत्वनिरसनम् १९१४-१९३६ ५४२ मरणजन्मनोमध्ये देहयोगनरपेक्ष्येण विज्ञानसन्तानान्वयसमर्थनम् , देहयोगसमर्थनं च १९३७-१९३८ ५४३ जन्ममरणपरम्परयाऽन्यान्यदेहसम्बद्धानामपि विज्ञानानामेकान्वयतासमर्थनम् १९३९-१० ५४१-५४६ परलोकादिसिहावुपपत्त्यन्तरनिरूपणम् १९४८-१९६४ ५४६-५४९ २३. बहिरर्वपरीक्षा १९६५-२०८४ ५५०-५८२ झानातिरेकेण बायार्थमभ्युपगच्छतः परस्य बायार्थानभ्युपगमे प्रत्यक्षविरोधाशा १९६५-१९६६ ५५० प्रत्यक्षविरोधं परिहरतः सिद्धान्तिनो बाल्यार्पस प्रत्यक्षगम्यत्वबादनिरासः १९६७-१९६९ ५५१ परमाणूनामेव समुदिताना प्रत्यक्षगम्यत्वसम्भववादस्य भदन्तशुभगुप्तामिमतस निरसनम् १९७०-१९७९ ५५१-५५२ परमाणुना तुल्यातुल्यत्वलक्षणद्वैप्याश्रयणेनाक्षगम्पत्वं वदतः सुमतेमतानुवादः १९८०-१९८३ ५५४ । मुमत्यभिमतरूपनिरासः १९८४-१९८५ देरुप्पमुपपादयतः कुमारिकस मतानुवादा १९८६-१९८७ ५५५ तमिरासः १९८८
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy