SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ अविकल्पस्यापि प्रत्यक्षस्य विकल्पापपादनद्वारा व्यवहारामत्वसम्भवसमर्थनम् १३०६-१३११ ३९०-३५१ प्रत्यक्षलक्षणेऽभ्रान्तपदग्रहणप्रयोजनम् १३१२ केशोण्डूकादिविज्ञानस्वेन्द्रियजज्ञानत्वसमर्थनम् १३१३-१३२९ . ३९२-१९५ मुखादेः खसंवेदनत्वसमर्थनम् १३३०-१३४३ ३९६-३९५ कुमारिलशङ्करखामिनोराक्षेपपरिहरणगर्म प्रमाणफलयोरेकतासमर्थनम् १३४४-१३५५ - ३९८-४01 ज्ञानानामर्थसारूप्यविचारः १३५६-१३६१ ४०१-४०१ १८. अनुमानपरीक्षा १३६२-१४८८४०४-४३३ खार्थपरार्थभेदेन द्विविधयोरनुमानयोर्लक्षणनिरूपणमुखेन लिनस्य त्रैरूप्यनियमज्ञापनम् १३६२-१३६३ ४०४ साध्येन विनाऽनुपपन्नत्वलक्षणमेकमेव रूपं सल्लिातायां प्रयोजक वदतः पात्रखामिनो मतेन लिङ्गस्य त्रैरूप्यानपेक्षाशङ्का १३६४-१३७९ ४०५-४०० तन्मतखण्डनपूर्वकं त्रैरूप्यस्य हेत्वङ्गतासमर्थनम् १३८०-१४९९ ४००-४१० परार्थानुमाने प्रतिज्ञानिगमनयोः साधनाङ्गत्वस्य परामिमतस्य प्रतिक्षेपः १४३०-१४४१ ४१८-४२२ विशेषतोदृष्टत्वसामान्यतादृष्टत्वाभ्यामनुमानदैविध्यस्य कुमारिलाद्य. भिमतस्यानुवादः १४४२-१४४६ ४२२ तनिरसनम् १४४०-१४५५. ४२४-४२५ अनुमानाप्रामाण्यवादश्चार्वाकाद्यभिमतः १४५७-१४६७ ४२५-४२७ तनिरसनम् १४६८-१४८६ ४२८-४३३ प्रत्यक्षानुमानातिरिक्तप्रमाणसद्भावाशङ्कातभिरसने १४८७-१४८८ ४३३ १९. प्रमाणान्तरपरीक्षा १४८९-१७०८ ४३३-४८५ (क) शाब्दविचारः १४८९-१५२५ ४३३-४४३ शाब्दप्रामाण्यसमर्थनम् १४८९-१४९९ ४३३-४३६ पौरुषेयापौरुषेयविभागेन द्विधा परैरभ्युपेते शान्दप्रमाणलक्षणेऽपौरुषेयशान्दप्रमाणलक्षणनिरसनम् १५००-१५०९ ४३६-४३९ पौरुषेयशाब्दप्रमाणलक्षणदूषणम् १५१०-१५१२ ४३९ . . सामान्यतः शाब्दप्रामाण्यदूषणम् १५१३-१५२५ ४४०-४३ (ख) उपमानविचारः १५२६-१५८६ ४-४५६ शबरखाम्यभिमतोपमानप्रामाण्यानुवादः १५२६-१५४२ ४४४-४४७ तन्मतनिरासः १५४३-१५६२ ४०-४५१ नैयायिकाभिमतोपमानप्रामाण्यानुवादः १५६३ तन्मतनिरसनम् १५६४-१५६५ ४५१-४५२ उपमानप्रामाण्यं समर्थयतोऽविद्धकर्णस्य मतानुवादः १५६८-१५६९ . ४५२ . . .ua-aut valec
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy