SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ना सौगता। ... म्यावृत्यनुगमात्मानं मन्यन्ते मन्दबुद्धयः। न कस्मिन् घटेता विल्योभयरूपता ॥६॥ अवस्यामिविरुद्धामिरन्यान्यत्वे स्थिते सति । अनन्यैकात्मता तत्र घटेत व्याहतो कथम् ॥ ७॥ सुखदुखायवस्थानां नाशोत्पादौ विरुद्धता। निलोकतां सहेरन्वा खानन्यस्यात्मनः कथम् ॥ ८॥ अत्यन्तमेदेवस्थानामवस्थावत मात्मनः। तस्य या यात्मकत्वोकिः सा भवेद्वालभाषितम् ॥९॥ मत एव च सर्पोऽपि न स्थिरः, क्षणभरः । असपैतरतामात्रादनुस्त्तत्वविक्रमः ॥१०॥ प्रत्यभिज्ञा प्रमा स्याचेत्तस्याः स्यान्मामता तदा। वासनामात्रबीजोत्थाः प्रत्यभिज्ञा भवन्ति हि ॥११॥ अविद्यावासनामात्रप्रभवो यस्त्वहंग्रहः । कथं विषयसत्तां स प्रसाधयितुमर्हति ॥ १२ ॥ विना विषयसत्तां च भवन्ति प्रत्ययाः खलु । उत्प्रेक्षसे कं विषयं भक्तानामीश्वरप्रहे ॥ १३ ॥ विषयोपाधिमेदेन धीवैचित्र्योपपादनम् । निरखमतएवेदं श्रान्तिषु व्यभिचारतः ॥ १४ ॥ तथा चोत्पत्तिनाशादेः खतस्तत्र प्रसञ्जतः । चैतन्यलक्षणा बुद्धिः स्थिरैकेति न युज्यते ॥ १५ ॥ अत एव च बोधात्मप्रत्यभिज्ञा न च प्रमा ॥ १६ ॥ ७ । अथ कापिलाः। कापकाल- 1 बुखिरन्या चेतनोऽन्यः सा करोति भुनक्कि सः। परीक्षा। 2 सा जडा विक्रियाभूमिरजडः स त्वविक्रियः ॥१॥ 3 गुणमय्याऽनया सोऽयमात्मोपक्रियतेऽगुणः । अब सौगताः। 1 मुखिया बेतमोऽन्य इति मूढस्य कल्पना ॥२॥ बुद्धि बेतना शानमिलनान्तरं वचः। . . करोसन्या. भुनज्यन्य इलचाल वयः ॥३॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy