SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ -00 050000000000००००००००००००००००००००००००००००००००००००००००००० दुष्कराणि च तपांसि भावना वीयचित्तवशगेति भाव्यताम् ॥ १० ॥ भवन्ति भूरिभिर्भाग्यैर्धर्मकर्ममनोरथाः । फलन्ति यत्पुनस्तेऽपि तत्सुवर्णस्य सौरभम् ॥ ११ ॥ ॥ इति जिनार्कोपदेशः ५३ ॥ उपदेशतरङ्गिण्यां तृतीयोऽभूत्तरङ्गकः । पूजापञ्चाशिकानामा रत्नमन्दिरनिर्मितः ॥ १२ ॥ इति तपागच्छनायकश्रीसोमसुन्दरमरिश्रीरत्नशेखरसूरिपं०-नन्दिरत्नगणिशिष्यपं०-रत्नमन्दिरगणिगुम्फितायां श्रीउपदेश तरङ्गिण्यां पूजापञ्चाशिकानामा तृतीयस्तरङ्गः समाप्तः ॥ अथ तीर्थयात्राकरणोपदेशरूपश्चतुर्थस्तरङ्गः । Tirsaतद्यथा--वपुः पवित्रीकुरु तीर्थयात्रया चित्तं पवित्रीकुरु धर्मवाञ्छया । वित्तं पवित्रीकुरु पात्रदानतः कुलं पवित्रीकुरु सच्चरित्रैः ॥ १॥ यथा१२ वर्षवनावस्थानान्ते कल्याणमन्दिरमहास्तोत्रस्फोटितमहाकाललिङ्गमध्यश्रीपार्श्वप्रतिमाप्रकटीकरण S0000000000000000000000000000000000000000000000000000० (२०१)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy