SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ __धनतरं च सहिष्यसि जीव ! हे ! परवशो न च तत्र गुणोऽस्ति ते ॥ ५ ॥ शुभध्यानान्मृत्वा शक्रसमानो देवो जातस्तत आगत्य तां भार्या समबोधयत् ॥ इत्यर्थोपदेशः ४९ ॥ 200000000000000000000000000 वन्द्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामलां सेव्याः सन्मुनयश्च पूज्यचरणाः श्रव्यं च जैन वचः। सच्छीलं परिपालनीयमतुलं कार्य तपो निर्मलं ध्येया पश्चनमस्कृतिश्च सततं भाव्या च सद्भावना ॥ १ ॥ अशोकवृक्षः सुरपुष्पवृष्टिदिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ २ ॥ वप्रत्रयं चारु चतुर्मुखागता चैत्यगुमोऽधोवदनाश्च कण्टकाः । चतुर्विधा मर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ३ ॥ इत्यादिसुरेन्द्ररचितपूजोत्सवाः श्रीजिनाः सुविधिना पूज्या वन्दनीयाश्च । यदुक्तम्o तिन्नि निसीही तिन्नि पयाहिणा तिन्नि चेव य पणामा । तिचिहा पूआइ तहा अवत्थतियभावणं चेव ॥an इत्यादिबृहद्भाष्यलघुभाष्यगता विधिविधेया । दृष्टान्तो यथा (२३४) 2000000000000000000000000000000000000000000000000 0 00000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy