SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000 00000000000 सुवर्णरूप्याक्षतनालिकेरटुप्परकमोदकाद्यष्टमङ्गलालेखनविविधोद्यापनरसवतीढौकनमग्रपूजायां लगति ॥ भावपूजा तु-तईआ उ भावपूआ ठाउं चिअवंदणोचिए देसे । सहसत्तिचित्तथुइथुत्तमाइणा देववंदणयं ॥१४॥ विग्धोवसामिगेगा अब्भुदयपसाहिणी भवे बीआ । निव्वुइकरणी तईया फलयाओ जहत्थनामेहिं ॥१५॥ पञ्चोपचारपूजा-गन्धमाल्याधिवासगन्धमाल्यादिसंस्कारविशेपधूपप्रदीपैः; अथवा पुष्पाक्षतगन्धधूपदीपै; भवति ॥ अष्टोपचारपूजा-कुसुमक्खयगन्धपईवधूवनेवज्जफलजलेहिं पुणो। अट्ठविहकम्महणणी अढुवयारा हवइ पूआ॥१६॥ सर्वोपचारा पूजा-अङ्गाग्रभावविषया भवति १७भेदा, २१भेदा वा । यथा-- सव्योवयारपूआ न्हवणच्चणवत्थभूसणाईहिं । फलबलिदीवाइनट्टगीयआरत्तियाईहिं ॥ १७ ॥ न्हवणविलेवण अंगम्मि चक्खुजुअलंच वासपूआए । पुप्फारुहणं मालारुहणं च तहेय वन्नयारुहणं ॥ १८ ॥ चुन्नारुहणं जिणपुंगवाण आहरणरोहणं चेव । पुप्फगिहपुप्फपगरो आरत्तियमंगलपईवो ॥ १९ ।। दीवो धूवुक्खेवं नेवजं सुहफलाण ढोअणयं । गीअं नहें वज्जं पूआभेआ इमे सत्तर ॥ २० ॥ स्नानं विलेपनविभूषणपुष्पवासधूपप्रदीपफलतन्दुलपत्रपूगैः । (१७५) onnormonommonomnp00000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy