SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 50000000000000 क्षेत्रे तीर्थङ्करो भविष्यति । इत्यादिप्रकारैर्जिनपूजायै उद्यमः कार्यः ॥ इति जिनपूजोपदेशः ४ ॥ 00000000000000000000000000ळळळळ अंगग्गभावभेया पुप्फाहारथुईहिं पूअतिगं । पंचुवयारा अठुवयार सव्वौवयारा वा ॥१॥ अङ्गपूजाऽग्रपूजाभावपूजाभेदात् त्रिधा पूजा स्यात् ; पुष्पादिचटापननैवेद्यफलपक्वान्नादिढौकनस्तुतिस्तो- | त्रगीतनृत्तादिभिः । यदुक्तम् अंगम्मि पुप्फपूआ आमिसपूआ जिणग्गओ बीआ। तइया थुइथुत्तगया तासिं सरूवं इमं होइ ॥ २ ॥ | अङ्गपूजा यथा-घुसिणकप्पूरमीसं तु काउं गंधोदगं वरं । तओ भुवणनाहे ओन्हवइ भत्तिसंजुओ ॥ ३ ॥ सुकुमालेण वत्थेण सुगंधेण तहेव य । गायाई विगयमोहाणं जिणाणमणुलूहए ॥ ४॥ कप्पूरमीसिउं काउं कुंकुम चंदणं तहा । तओ जिणिंदबिबाणि भावेणमणुलिंपए ॥ ५ ॥ वन्नगंधोववन्नेहिं पुप्फेहिं पवरेहि य । नाणापयारबंधेहि कुजा पूअं वियक्खणो॥ ६ ॥ अङ्गपूजाऽपि त्रिप्रकारा जलपुष्पाभरणैर्भवति; जिनस्नात्रविधौ चतुर्दा जलान्येवम्-कर्पूरपुष्पकेसरगोरोचनाऽगुरुचन्दनकल्कितगन्धोदकसहजलभेदैः स्नात्रं; सुकुमालसुरभिनिर्मलक्षीरोदकवस्त्रेणाङ्गरूक्षणं; कर्पूरकेसर-- (१७३)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy