________________
(सिद्ध
व
हीं मंडल विधान)
REPETIANE
स्वाहा । ८६ । ॐ ह्री अहल्लोकोत्तमावधिशरणाय नमः स्वाहा । ८७ । ॐ ह्रीं अहल्लोकोत्तममनःपर्ययशरणाय नमः स्वाहा । ८८ । ॐ ह्रीं अहल्लोकोत्तमकेवलज्ञानशरणाय नम स्वाहा । ८० । ॐ ह्रीं अर्हद्विभूतिप्रधानाय नमः स्वाहा ।२०। ॐ ही अर्हद्विभूतिवर्मस्वरूपाय नमः स्वाहा । ११ । ॐ ह्रीं अर्हढनन्तचतुष्टयाय नम. स्वाहा । ९२ । ॐ ह्रीं छर्हदनन्तचतुष्टयस्वरूपगुणाय नमः स्वाहा ।०३। ॐ ह्रीं अर्हत्रिज्ञानस्वयंभुवे नमः स्वाहा । २४ । ॐ ह्रीं अर्हदशातिशयस्त्रयभुवे नम. स्वाहा । ९५ । ॐ हीं अर्हद्दशातिशयघातिक्षयाय नमः स्वाहा । ९६ । ॐ ही अर्हच्चतुर्दशदेवकृतातिशयाय नमः म्वाहा । ९७ । ॐ ह्रीं अर्हद्ज्ञानानंतव्यानाय नम. स्वाहा । ९८ । ॐ ह्रीं अर्हत्तपोऽनतगुणाय नमः स्वाहा । ९९ । ॐ ह्रीं अर्हद्ध्यानानंतध्येयाय नम स्वाहा । १००। ॐ ह्री अर्हदनन्तज्ञानगुणात्मने नम स्वाहा । १०१ । ॐ ह्रीं अर्हत्परमात्मने नमः स्वाहा । १०२ । ॐ ह्रीं अर्हदनन्तगुणात्मने नमः स्वाहा । १०३ । ॐ ह्रीं अर्हत्स्वरूपगुप्तये नम. स्वाहा । १०४।
ॐ ह्री सिद्धेभ्यो नमः स्वाहा । १०५। ॐ ह्रीं सिद्धस्वरूपेभ्यो नम स्वाहा । १०६ । ॐ ह्री सिद्धगुणेभ्यो नमः स्वाहा । १०७ । ॐ ह्रीं सिद्धज्ञानेभ्यो नमः स्वाहा । १०८। ॐ ह्री सिद्धदर्शनेभ्यो नमः साहा । १०९ । ॐ ह्री सिद्धसम्यक्त्वेभ्यो नमः स्वाहा । ११० ।
ॐ ह्री सिद्धवीर्येभ्यो नम स्वाहा । १११ । ॐ ह्री सिद्धपादुकेभ्यो नमः स्वाहा । ११२ । ____ॐ ह्रीं सख्यातसिद्धेभ्यो नमः स्वाहा । ११३ । ॐ ह्रीं असख्यातसिद्धेभ्यो नमः स्वाहा । ११४ ।
ॐ ही अनंतसिद्धेभ्यो नम स्वाहा ११५ ॐ हीं असंख्यातलोकसिद्धेभ्यो नमः स्वाहा । ११६ । - ॐ ह्रीं अनन्तानतसिद्धेभ्यो नम स्वाहा । ११७॥ ॐ ही अनन्तलोकसिद्वेभ्यो नमः स्वाहा । ११८।
ALS
S
AVITS