________________
.
- सिद्ध चक्रर्ती मंडल विधान)
.
.
६७
ॐ ह्रीं चिपगुणाय नमः स्वाहा । २४७ | ॐ ह्रीं परमग्नातकाय नमः स्वाहा । २५८ | ॐहीं मानकवर्माय नम. स्वाहा । २४९ । ॐ ह्रीं सर्वावलोकनाय नम. स्वाहा । २५० । ॐही लोकाग्रस्थिताय नमः - स्वाहा । २५१ । ॐ ही लोकव्यापकाय नम. स्वाहा । २५२ । ॐ ह्री अनादिनिवनाय नम. स्वाहा । २५३ । ॐ हीं अनादिस्वरूपाय नमः स्वाहा । २५४ । ॐ हीं अनाद्यनुपमसिद्धाय नम. स्वाहा । २५५। ॐ ही अनादिगुणपग्पूिर्णाय नमः स्वाहा । २५६ ।
परिमलबहीवेश्चन्दनैः कुंकुमीयैः,
विविधसुरभिद्रव्यश्चारु कर्पूरपुष्टैः। अलिकुलमिलितस्तैर्घाणयुक्तैरमीभिः,
तमहमपि यजे शं निर्मलं सिद्धचक्रम् ॥ २॥ चन्दनम् शशिकरनिकराभै सितैरक्षतौथैः,
कलितविमलशोभैः शुभ्रडिंडीरपिंडैः। हसितहरिसितैस्तैः पुंजितैरक्षतोयैः,
तमहमपि यजे शं निर्मल सिद्धचक्रम् ॥ ३ ॥ अक्षतान् कमलबकुलमालामालतीमल्लिकाभिः,
परिमलबहलाभिओमरीसंभ्रमाभिः।
-
---
-
.
V