________________
विधान
नमः
कर्मनिरतकाय नमः स्वाहा । १४१ । ॐ ह्रीं सुस्वरपरिवर्जकाय नमः स्वाहा । १४२ । ॐ ही दुःस्वरनिवारकाय नमः स्वाहा । १४३ | ॐ ह्रीं प्रदेयप्रकृतिविनाशकाय नमः स्वाहा । १४४ । ॐ ह्रीं श्रनादेयकर्मसारकाय नमः स्वाहा । १४५ । ॐ ह्रीं निर्माणनामकर्मकृतातकाय नमः स्वाहा । १४६ । ॐ ह्रीं यशःकीर्तिच्छेदकाय नमः स्वाहा । १४७ । ॐ ह्रीं यशः कीर्तिछेदकाय नमः स्वाहा । १४८ । ॐ ह्रीं पंचकल्याणचतुस्त्रिंशदतिशयाष्टप्रातिहार्यसमवसरणादिविभूतियुक्ताहित्यलक्ष्मीहेतु तीर्थकरनामकर्मोज्झास काय स्वाहाः । १४९ । ॐ ह्रीं उच्चगोत्रकर्मपिंजकाय नमः स्वाहा । १५० । ॐ ह्रीं नीचगोत्रकर्मविनाशकाय नमः . स्वाहा । १५१ । ॐ ह्रीं दानान्तरायदाहकाय नमः स्वाहा । १५२ ॐ ह्रीं लाभान्तरायकर्मोन्मन्यकाय नमः स्वाहा । १५३ | ॐ ह्रीं भोगान्तरायरहिताय नमः स्वाहा । १५४ । ॐ ह्रीं उपभोगान्तरायविनाशकाय नमः स्वाहा | १५५ । ॐ ही वीर्यान्तरायवारकाय नमः स्वाहा । १५६ । ॐ ह्रीं कर्माष्टकमुक्ताय नमः स्वाहा । १५७ । ॐ ह्रीं कर्मशताष्टचत्वारिंशनिवारकाय नमः स्वाहा । १५८ । ॐ ह्रीं सख्यातकर्मनिवारकाय नमः स्वाहा । १५९ । ॐ ह्रीं सख्यात कर्मविदारकाय नमः स्वाहा । १६० । ॐ ह्री अनन्तानन्तकर्मनिवारकाय नमः स्वाहा । १६१ । ॐ ह्रीं सख्यात लोककर्म विश्वसकाय नमः स्वाहा । १६२ । ॐ ह्रीं यानन्दस्वभावाय नमः स्वाहा | १६३ | ॐ ह्री आनन्दवर्माय नमः स्वाहा । १६४ | ॐ ह्रीं आनन्दस्वरूपाय नमः स्वाहा । १६५ । ॐ ह्रीं परमानन्दधर्माय नमः स्वाहा । १६६ । ॐ ह्रीं अनन्तगुणाय नमः स्वाहा । १६७ । ॐ ह्रीं अनन्तगुणस्वरूपाय नमः स्वाहा । १६८ । ॐ ह्री अनन्तवर्माय नमः स्वाहा । १६२ | ॐ ह्रीं शमस्वभावाय नमः स्वाहा । १७० | ॐ ह्री शमसन्तुष्टाय नमः स्वाहा । १७१ । ॐ ह्रीं शमसतोपाय नमः स्वाहा । १७२ ।
य