________________
....
...
-
-
-
/
(SAAR
नमः स्वाहा । ११ ॐ ह्रीं केवलदर्शनावरणविमुक्ताय नमः स्वाहा । १२ । ॐ ह्रीं निद्राकर्मविमुक्ताय नमः स्वाहा । १३ । ॐ ह्रीं निद्रानिद्राकर्मरहिताय नमः स्वाहा । १४ । ॐ ह्रीं प्रचलकर्मरहिताय नमः स्वाहा । १५ । ॐ ह्रीं प्रचला प्रचलाकर्मरहिताय नमः स्वाहा । १६ । ॐ हीं स्त्यानगृद्धिकर्मरहिताय नमः स्वाहा । १७ । ॐ ह्रीं वेदनीयकर्मरहिताय नमः स्वाहा । १८ । ॐ ही असातावेदनीयकर्ममुक्ताय नमः स्वाहा । १९। ॐ ह्रीं सातावेदनीयकर्ममुक्ताय नमः स्वाहा । २०1ॐ हीं प्रबलतरमहामोहकर्मविप्रमुक्ताय नमः स्वाहा । २१ । ॐ ह्रीं मिथ्यात्वकर्ममुक्ताय नमः म्बाहा । २२ । ॐ ह्रीं सम्यड्मिन्यात्वकर्मरहिताय नमः स्वाहा । २३ । ॐ हीं सम्यक्त्वकर्ममुक्ताय नमः स्वाहा । २५ । ॐ ह्रीं अनन्तानुवन्धिकोयविमुक्ताय नमः स्वाहा । २५ । ॐ ह्रीं अनन्तानुबन्धिमानमुक्ताय नमः स्वाहा । २६ । ॐ ही अनन्तानुवन्धिमायाविमुक्ताय नमः स्वाहा । २७ । ॐ ह्रीं अनन्तानुवन्धिलोभमुक्ताय नमः म्याहा । २८ । ॐ हीं अप्रत्याख्यानावरणक्रोधरहिताय नमः स्वाहा । २० । ॐ ह्रीं अप्रत्याख्यानावरणमानमुक्ताय नमः स्वाहा । ३० । ॐ हीं अप्रत्यात्यानावरणमायामुक्ताय नमः स्वाहा । ३१ । ॐ ह्रीं अप्रत्याख्यानावरणलोभरहिताय नमः स्वाहा ।३२॥ ॐ ह्रीं प्रत्याख्यानावरणकोवमुक्ताय नमः स्वाहा । ३३1 ॐ है। प्रत्याख्यानमानमुक्ताय नमः स्वाहा । ३१ ॐ ह्रीं प्रत्याख्यानमायामुक्ताय नमः स्वाहा । ३५। ॐ ही प्रत्याख्यानलोभलघकाय नमः स्वाहा । ३६ । ॐ ह्री संचलनक्रोवरहिताय नमः स्वाहा । ३७ । ॐ ही सम्पलनमानरहिताय नमः स्वाहा । ३८ । ॐ हीं संचलनमायामुक्ताय नम स्वाहा । ३९ । ॐ ही संज्वलनलोभरहिताय नमः स्वाहा । ४०। ॐ ही हाम्यहिंसकाय नमः स्वाहा । ४१ । ॐ ह्री रतिरहिताय नम. स्वाहा । १२ । ॐ ह्री अरतिद्वेपकाय नमः
-