SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ (सिद्ध च्वक ही मंडल विधान) - ... . : . - . . . . .. . SEASMETER . अगुरुतुहिनभास्वच्चन्दनोद्भतधूपैः, गणपरवलयं तत्सिद्धयेऽभ्यचंयामि ॥७॥ धूपम् ॥ फलमतुलमनंतं मुक्तिसौख्यं प्रदीप्तम्, फलति विपुलसेवा सम्यगाविःकृतोच्चैः । असदृशमहिमश्रीमंदिरं मातुलिंग,गणधरवलयं तत्सिद्धयेऽभ्यर्चयामि ॥८॥ फलानि ।। अभिनवजलगंधामंदमंदारमाला,ललितममलमर्घ संददाम्यादरेण । गणधरवलयाय श्रीयुजे पद्मनन्दी, सुरहरिमहितायाः प्राप्तये मुक्तिलक्ष्म्याः ॥ ६ ॥ अर्धम् ॥ ॐ हीं असिआउसानमः एतन्मंत्रेणाष्टोतर शतं जाप्यं देयम् । अथ जयमाला योगीन्द्रैर्निजमानसे प्रतिदिनं संचिन्तनीयाः स्वयम्, देवा इन्द्रनरेन्द्रपूजितपदा दुष्कर्मविच्छितये । x ... - RE ntometase -IN -u FORIA
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy