________________
- लिङ्क झळक हाँ मोडल विधान)
32
"
.
.
-
.
-
-
A
L
अहं पामो भयवदो महदिमहावीर बढमाण बुद्धिरिसीण स्वाहा, ५१ ॐ हीं अहं णमो सिद्धाण स्वाहा, ५२ ॐ हीं अहं णमो ध्येयसिद्धाणं स्वाहा, ५३ ॐ ही अहं णमो वस्तुबुद्धाणं स्वाहा, ५४ ॐ हीं अहं णमो स्वस्तिसिद्धाणं स्वाहा, ५५ ॐ ह्रीं अई णमो अर्हत्सिद्धाण स्वाहा, ५६ ॐ हीं अहं णमो परमात्मसिद्धाण स्वाहा, ५७ ॐ हीं अहं णमो परब्रह्मसिद्धाण स्वाहा, ५८ ॐ हीं अहं णमो परमग्गसिद्धाण स्वाहा, ५६ ॐ हीं अर्ह णमो प्रकाशसिद्धाणं स्वाहा, ६० ॐ हीं अई णमो स्वयंभूसिद्धाण स्वाहा,
६१ ॐ ही अहं णमो अनन्तगुणसिद्धाण स्वाहा, ६२ ॐ हीं अहं णमो परमानन्तगुणसिद्धाण स्वाहा, 1 ६३ ॐ हीं अहं णमो लोकवासिसिद्धाण स्वाहा, ६४ ॐ हीं अहं णमो अनाद्यनुपमसिद्धाण स्वाहा. .
उदयति परमात्मज्योतिरुद्योति यस्मात् । विशदविनययुक्तथा ध्वस्तमोहान्धकारम् । शुचितरघनसारोल्लासिभिश्चन्दनौधै,गणधरवलयं तत्सिद्धयेऽभ्यर्चयामि ॥२॥ चन्दनम् ॥ अहमहमिकयोच्चैः सम्यगाराधनायाम् । सुरनरखचरेन्द्राः यस्य भक्तया यतन्ते । ललितसदकपुंजैः केवलज्ञानहेतो,गणधरवलयं तत्सिद्धयेऽभ्यर्चयामि ॥ ३ ॥ अक्षतान् ।
SOMNATONE
"!