________________
(शि की
विधान) -
अथ चतुर्थपरिधौ चतुःषष्ठि दल पूजा ।
AM
उर्ध्वाधारयुतं सविन्दु सपरं ब्रह्मस्वरावेष्टितम् । वर्गापूरितदिग्गताम्बुजदलंतत्संधितचान्वितम् ।। अन्तःपत्रतटेष्वनाहतयुतं हींकारसंवेष्टितम् । देवं ध्यायति यः स मुक्तिसुभगो वैरीभकएठीरवः ।।
पुष्पं दत्वा स्थापनां कुर्यात् ॥ निरस्तकर्मसम्बन्धं सूक्ष्म नित्यं निरामयम् । वन्देहं परमात्मानममूर्तमनुपद्रवम् ॥१॥ सकलामरेन्द्रसेव्यं ज्ञानामृतपानतृप्तनिजभावम् ।
संस्थापयामि सिद्धं कर्मानलदावमेघौघम् ॥ २॥ . ही णमोसिद्धाण सिद्धपरमेष्ठिन् अत्रावतरावतर संवौषट्
HAMEEDY
Atly..
A
.
.
iSEAR
Ch
GAVA
24....