________________
ge
(सिद्ध चक्र ह्रीं मंडल विधान -
-
alabilal
--
सकलामरेन्द्रसेव्यं, ज्ञानामृतपानतप्तनिजभावम् ।
संस्थापयामि सिद्ध कर्मानलदावमेघौघम् ॥२॥ ॐ ही णमोसिद्धाण सिद्धपरमेष्ठिन् अत्रावतरावतर सवौषट । - ॐ ही णमोसिद्धाण सिद्धपरमेष्ठिन् अत्र तिष्ठ २ ठः ठः । ॐ ही णमोसिद्धाण सिद्धपरमेष्ठिन् अत्र मम सन्निहितो भव २ वपट् ।
--*-
-.
अथाष्टकम
-- -CETRVSAHTERN
रम्यैर्जलैमिश्रितचन्दनौधैः, संसारतापाहतये सुशान्त्यै ।
जलांजलिप्राप्तरजोभिशान्त्यै, तत्कर्मदाहार्थमजं यजेऽहम् ॥ १॥ ॐ ही अनाहतपराक्रमाय सकलकर्मविप्रमुक्ताय सिद्धाधिपतये नम. जल निर्वपामीति स्वाहा, इति समुच्चयमत्र ।
-
-----NEE
--
-
---
. १ ॐ ह्री अनन्तदर्शनाय नम. जल नि स्वाहा, २ ॐ ह्री अनंतज्ञानाय नम. जल नि स्वाहा । ३ ॐ हीं अनन्तवीर्याय नमः जल नि स्वाहा, ४ ॐ ह्वी अनन्तसुखाय नमः जल नि स्वाहा । ५ ॐ ह्री अनन्तसम्यक्त्काय नम जलं नि. स्वाहा, ६ ॐ ही अनन्तसूक्ष्मायनमः जल नि. स्वाहा ।
-
--
-