SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ (पिस्नु अल ही मेडल विधान) - ----- --- ४३ शिवसदननिविष्टं नाद्यनन्तं प्रमुक्तम् , दशशतजिनचारं चर्चये सिद्धचक्रम् ॥ ४ ॥ पुष्पाणि ॥ रजतगिरिनिकामैः शारदाब्जापमानैः, चरुभिरमृतमित्रैर्वाष्पपूरैरुदारैः। शिवसदननिविष्टं नाद्यनन्तं प्रमुक्तम् , दशशतजिनचारं चर्चये सिद्धचक्रम् ॥ ५ ॥ नैवेद्यम् ॥ रविभिरिवसुदीप्तैः स्वर्णकान्तः प्रदीपैः, रविकुकुभविलोपि त्रासितं यैस्तमौषम् । शिवसदननिविष्टं नाद्यनन्तं प्रमुक्तम् , दशशतजिनचारं चर्चये चिद्धचक्रम् ॥६॥दीपम् ॥ सुरभिरचितगंधै मिनीव्याप्तधृपः मिलितमुरभिद्रव्यैर्नासिकामीणयद्भिः। शिवसदननिविष्टं नाद्यनन्तं प्रमुक्तम् , ___ दशशतजिनचारं चर्चये सिद्धचक्रम् ॥ ७॥ धूपम् ।। LIPHAD एन -
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy