SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३४२ श्रमण महावीर १७४ १. भगवई, १११३३-१३८ : से नूणं भंते ! अत्थित्त अत्थित्ते परिणमइ ? नत्थित्तं नत्थित्ते परिणमइ ? हंता गोयमा ! अत्थित्त अत्थित्ते परिणमइ। नत्थित्तं नत्थित्ते परिणमइ । 'जहा ते भंते ! अत्थित्तं अत्थित्ते गमणिज्जं, तहा ते नत्थित्तं नत्थित्ते गमणिज्जं? जहा ते नत्थित्तं नत्थित्ते गमणिज्ज, तहा ते अत्थित्तं अत्थित्त गमणिज्ज ? हंता गोयमा ! जहा मे अत्थित्तं अत्थित्ते गमणिज्जं, तहा मे नत्थित्तं नत्थित्ते गमणिज्जं । जहा मे नत्थित्तं नत्थित्ते गमणिज्ज, तहा मे अत्थित्तं अत्थित्ते गमणि। १७६ १. आयारो, ३७४ : जे एगं जाणइ, से सव्वं जाणइ, जे सव्वं जाणइ, से एगं जाणइ । १८० १. आयारो, ८१४: गामे वा अदुवा रण्णे ? णेव गामे व रण्णे धम्ममायाणह-पवेदितं माहणेण मईमया। १८१ १. भगवई, १८।२१६, २२० : एगे भवं ? दुवे भवं ? अक्खए भवं ? अव्वए भवं ? अवढिए भवं ? अणेगभूय-भाव-भविए भवं ? सोमिला ! एगे वि अहं जाव अणेगभूय-भाव-भविए वि अहं । से केण?णं भंते ! एवं वुच्चइ–एगे वि अहं जाव अणेगभूय-भाव-भविए वि अहं ? सोमिला ! दव्वट्ठयाए एगे अहं, नाणदंसणट्ठयाए दुविहे अहं, पएसट्टयाए अक्खए वि अहं, अन्वए वि अहं, अवढिए वि अहं, उवयोगट्ठयाए अणेगभूय-भाव-भविए वि अहं । से तेणठणं जाव अणेगभूय-भाव-भविए वि अहं । ३, भगवई, १२१५३-५८ सुत्तत्तं भंते ! साहू ? जागरियत्तं साहू ? जयंती ! अत्थेगतियाणं जीवाणं सुत्तत्तं साहू, अत्थेगतियाणं
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy