________________
३४०
श्रमण महावीर
वृत्ति, पत्र ३८२ :
तत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पंचाग्नितपस्विवद् इहलोकप्रत्यनीकः, परलोको जन्मान्तरं तत्प्रत्यनीकः-इन्द्रियार्थतत्परः, द्विधालोकप्रत्यनीकश्च चौर्यादिभिरिन्द्रियार्थसाधनपरः। .
१५५ १. सूयगडो, २।६।५२-५५ :
संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु । सेसाण जीवाण दयट्ठयाए, वासं वयं वित्ति पकप्पयामो ।। संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा। सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणो वि तम्हा ॥ संवच्छरेणावि य एगमेगं, पाणं हणंते समणव्वते ऊ। अयाहिए से पुरिसे अणज्जे, ण तारिसं केवलिणो भणंति ।। बुद्धस्स आणाए इमं समाहि, अस्सि सुठिच्चा तिविहेण ताई। तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेज्जामि ।।
१५९
१. भगवई, ७१९७ :
तए णं से वरुणे नागनत्तुए रहमुसलं संगामं ओयाए समाणे अयमेयारूवं अभिग्गहं अभिगेण्हइ--कप्पति मे रहमुसलं संगामं संगामेमाणस्स जे पुष्वि पहणइ से पडिहणित्तए, अवसेसे नो कप्पतीति ।
१६०
१. भगवई, ७।१९४-२०२:
तए णं से वरुणे नागनत्तुए. जेणेव रहमुसले संगामे तेणेव उवागच्छइ. 'तए णं से पुरिसे वरुणं नागनत्तुयं एवं वदासीपहण भो वरुणा 'तए णं से वरुणे नागनत्तुए तं पुरिसं एवं वदासी-नो खलु मे कप्पइ देवाणुप्पिया ! पुवि अहयस्स पहणित्तए, तुमं चेव णं पुवि पहणाहि। तए णं से पुरिसे... वरुणं नागनत्तुयं गाढप्पहारीकरेइ । तए णं से वरुणे नागनत्तुए' तं पुरिसं एगाहच्चं कूडाहच्चं जीवियाओ ववरोवेइ।