SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रमण महावीर पासावच्चिज्जा, इमे वि बाहिं पडिमं ठिता । गोसालो अतिगतो, तहेव पेच्छति पव्वतिते, तत्थ पुणो खिसति,ते आयरिया तद्दिवसं चउक्के पडिमं ठायंति । पच्छा तहिं आरक्खियपुत्तेण हिंडतेणं चोरोत्ति भल्लएण आहतो। १२६ १. सूयगडो ११६।२७ : किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं । से सव्ववायं इह वेयइत्ता, उवट्ठिए सम्म स दीहरायं ॥ १२८. १. भगवई १५।५-६ : तएणं तस्स गोसालस्स मंखलिपुत्तस्स अण्णदा कदाइ इमे छ दिसाचरा अंतियं पाउन्भवित्था, तं जहा-साणे, कण्णियारे, अच्छिदे, अग्गिवेसायणे, अज्जुणे, गोमायुपुत्ते । तए णं ते छ दिसाचरा अट्ठविहं पुन्वगयं मग्गदसमं 'सएहिसएहि' मतिदंसणेहिं निज्जूहंति निज्जूहित्ता गोसालं मंखलिपुत्तं उवट्ठाइंसु । तए णं से गोसाले मंखलिपुत्ते ते णं अलैंगस्स महानिमित्तस्स 'इमाई छ अणइक्कम्मणिज्जाई वागरणाई वागरेति, तं जहा-लाभं, अलाभ, सुहं, दुक्खं, जीवियं, मरणं तहा। १३० १. (क) पण्हावागरणाई, ६३ : जंमि य आराहियंमि आराहियं वयमिणं सव्वं । (ख) पण्हावागरणाइं, ६२ : जंमि य भग्गंमि होइ सहसा सव्वं संभग्गं । १३३ १. नायाधम्मकहाओ, १३१५० : तए णं समणे भगवं महावीरं मेहं कुमारं सयमेव पवावेइ... धम्ममाइक्खइएवं देवाणुप्पिया ! गंतव्वं, एवं चिट्ठियव्वं, एवं निसीयव्वं, एवं तुयट्टियव्वं एवं भुंजियव्वं, एवं भासियव्बं एवं उठाए उट्ठाय पाणेहि भूएहिं जीवेहि सत्तेहिं संजमेणं संजमियव्वं, अस्सिं च णं अट्ठे नो पमाएयव्वं ।
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy