SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ ११८ १. उत्तरायणाणि, ३२।५: न वा लभेज्जा निउणं सहाय, गुणाहियं वा गुणो समं वा। एक्को विपावाइ विवज्जयन्तो, विहरेज्ज कामेसु असज्जमाणो।। __११६ १. आवश्यकचूणि, पूर्वभाग, पृ० २७० : ततो बीयदिवसे छ?पारणए कोल्लाए संनिवसे घतमधुसंजुत्तेणं परमन्नेणं बलेण माहणेण पडिलाभितो। __ १२१ १. आवश्यकचूणि पूर्वभाग, पृ० ३२०, ३२१ : ततो सामी चंप नगरिं गतो, तत्थ सातिदत्तमाहणस्स अग्गिहोत्तवसहिं उवगतो, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्ति पज्जुवासंति, चत्तारिवि मासे रत्ति रत्ति पूयं करेंति, ताहे सो माहणो चितेति--कि एस जाणति तो णं देवा महेंति ?ताहे विन्नासणनिमित्तं पुच्छतिको ह्यात्मा? भगवानाह-योऽह मित्यभिमन्यते, स कीदृक् ? सूक्ष्मोऽसौ, किं तत्सूक्ष्म ? यन्न गृहीमः, ननु शब्दगंधानिलाः किम् ? न, ते इन्द्रियग्राह्याः, तेन ग्रहणमात्मा, ननु ग्राहयिता हि सः। 'हाः, तेन मिः, ननसकोदक १२२ २. आवश्यकचूणि, पूर्वभाग. पृ० २८३ : ततो सामी रायगिहं गतो, तत्थ णालंदाए बाहिरियाए तंतुवायसालाए एगदेसंसि अहापडिरूवं उग्गहं अणुन्नवेत्ता पढमं मासक्खमणं विहरति, एत्थंतरा मंखली एति । 'ताहे सामी तेण (गोसालेण) समं वासावगमाओ सुवन्नखलयं वच्चति, तत्यंतरा गोवालगा वइयाहिंतो खीरं गहाय महल्लीए थालीए णवएहिं चाउलेहिं पायसं उवक्खडेंति, ताहे गोसालो भणति-एह एत्थ भुंजामो, ताहे सिद्धत्थो भणति -एस निम्माणं चेव ण गच्छति, एस उरुभज्जिहित्ति, ताहे सो असद्दहंतो ते गोवए भणइ-एस देवज्जतो तीताणागतजाणतो भणति--एस थाली भज्जिहिति, तो पयत्तेण सारवेह, ताहे पयत्तं करेंति, वंसविदलेहि य थाली वद्धा, तेहिं अतिबहुया तंदुला छूढा, सा फुट्टा पच्छा गोवा जं जेण कभल्लं आसाइतं सो तत्थ चेव पजिमितो, तेण ण लद्धं, ताहे सुठ्ठतरं नियती गहिता।
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy