SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३३२ श्रमण महावीर ९३ १. आयारचूला, १५३८,३६: तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारसवासा विइक्कंता, तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्वेवइसाहसुद्धे, तस्सणं वइसाहसुद्धस्स दसमी पक्खेणं, सुब्बएणं दिवसेणं, विजएणं पृहुत्तेणं, हत्युत्तराहि णक्खत्तेणं जोगोवगतेणं, पाईणगामिणीए छायाए, वियत्ताए पोरिसीए, जंभियगामस्स णगरस्स बहिया णईए उजुवालियाए उत्तरे कूले, सामागस्स गाहावइस्स कट्टकरणंसि, वेयावत्तस्स चेइयस्स उत्तरपुरस्थिमे दिसीभाए, सालरुक्खस्स अदूरसामंते, उक्कुडुयस्स, गोदोहियाए आयावणाए आयावेमाणस्स छोणं भत्तेणं अपाणएणं, उड्ढेजाणुअहोसिरस्स, धम्मज्झाणोवगयस्स, झाणकोट्टोवगयस्स सुक्कज्झाणंतरियाए वट्टमाणस्स, निव्वाणे, कसिणे, पडिपुण्णे, अव्वाहए, णिरावरणे, अणंते, अणुत्तरे, केवलवरगाणसणे समुप्पण्णे। से भगवं अरिहं जिणे जाए, केवली सव्णणू सब्वभावदरिसी, सदेवमणुयासुरस्स लोयस्स पज्जाए जाणइ, तं जहा-आगति गति ठिति चयणं उववायं भुत्तं पीयं कडं पडिसेवियं आवीकम्म रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे, एवं च विहरइ । २. आवश्यकचूणि, पूर्वभाग, पृ० ३२४ : ताहे सामी तत्थ मुहुत्तं अच्छति जाव देवा पूयं करेंति, एस केवलकप्पो किर जं उप्पन्ने नाणे मुहुत्त मेत्तं अच्छियव्वं । ___६४ १. आवश्यकचूणि, पूर्वभाग पृ० ३२३, ३२४ : वइसाहसुद्धदसमीए केवलवरनाणदंसणे समुप्पन्ने । एवं जाव मज्झिमाए णगरीए महसेणवणं उज्जाणं संपत्तो। तत्थ देवा वितियं समोसरणं करेंति, महिमं च सुरुग्गमणे, एगं जत्थ नाणं बितियं इमं चेव। १०७ १. उत्तरज्झयणाणि, २६।१२ : पढमं पोरिसिं सज्झायं बीयं झाणं झियायई । तइयाए भिक्खायरियं पुणो चउत्थीए सज्झायं ।।
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy