SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ ५१. ५२ ५३ ३२१ विसरोस संपन्ने उग्गविसे डाहज रकारएन सक्को एस मारेउति अणुलोमे करेमि । १. आवश्यक नियुक्ति, गाया ५२८ ५३६, दीपिका पत्र १०७-१०८ : जो य तवो अणुचिण्णो, वीरवरेणं महाणुभावेणं । छउमत्थकालियाए, अहकम्म कित्तइस्सामि ॥ नव किर चाउम्मासे, छक्किर दोमासिए उवासीय । वारस य मासियाई, बावन्तरि अद्धमासाई ॥ एगं फिर छम्मासं, दो किर तेमासिए उवासीय । अड्ढा इज्जा दुवे, दो चेव दिवड्ढमासाई ॥ भद्दं च महाभद्द, पडिमं तत्तो अ सव्वओभद्द | दो चत्तारि दसेव य दिवस ठासीय अणुवद्धं ॥ गोयरमभिग्गहजुयं खमण छम्मासियं च कासीय । पंचदिवसेहि कणं, अव्वहियो वच्छनयरीए । दस दो य फिर महप्पा, ठाइ मुणी एगराइए पडिमे । अट्टमभतेण जई, एक्केक्कं चरमराईयं ॥ दो चैव य छुट्टसए, अउणातीसे उवासिया भगवं । न कयाइ निच्चभत्तं चउत्थभत्तंच से आसि || वारस वासे अहिए, छठ्ठे भत्तं जहण्णयं आसि । सव्वं च तवोकम्मं, अपाणयं आसि वीरस्स ॥ तिणि सए दिवसाणं, अउणावण्णं तु पारणाकालो । उक्कुडयनि सेज्जाणं, ठियपडिमा सए बहुए ॥ 1 १. आवश्यकचूण, पूर्व भाग, पू० २७० : ततो वीर्यादिवसे छुट्टपारणए कोल्लाए सन्निवेसे घतमधुसंजुत्तेणं परमन्नेणं वलेण माहणेण पडिलाभितो । ३. आवश्यकचूणि, पूर्वभाग, पृ० २७६ : पच्छा सामी उत्तरवाचालं गतो तत्थ पक्खखमणपारणए अतिगतो, तत्थ नागसेणेण गाहावतिणा खीरभोयणेण पडिला भितो । १. आवश्यकचूणि, पूर्वभाग, पृ० २८३, २८४ : ताहे सामी वंभणागामं पत्तो, तत्थ णंदो उवणंदो य दोन्नि भातरो,
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy