SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ ४५ ४७ ४८ २ (क) आयारो, ९।३।१२ : उच्चालइय णिणिसु अदुवा आसणाओ खलइंसु । वोसटुकाए पणयासी, दुक्खसहे भगवं अपडिण्णे || (ख) आचारांग चूर्णि, पृ० ३२० : केइ आसणातो खलयंति आयावणभूमीतो वा जत्थ वा अन्नत्थ ठिओ णिसण्णो वा, केति पुण एवं चेवमाणो हणेता आसणाती वा खलिता पच्छा पाए पडितुं खमिति । ३. आचारांगाचूणि, पृ० ३२० : लढा तारिसेण रूपेण तज्जंति, वुवंति ते तु चिरु विधायण, तारिसे वे रज्जंति, सरिसासरिसु रमंति । १. आवश्यकचूण, पूर्वभाग, पृ० २८१, २८२ : --- ततो भगवं उदगतीराए पडिक्कमित्तु पत्थिओ गंगामट्टियाए य तेण मधु सित्थेण लक्खणा दीसंति, तत्थ पूसो णाम सामुद्दो सो ताणि सोचिते लक्खणाणि पासति, ताहे - एस चक्कवट्टी एगागी गतो वच्चामिणं वागरेमि तो मम एत्तो भोगवत्ती भविस्सति, सेवामि णं कुमारते । सामिवि थुणागसंनिवेसस्स वाहि पडिमं ठितो, ततो सामी रायगिहं गतो । .. १, २. आयारो, २५ : ३१६ 1 गिद्द पिणो पगामाए, सेवइ भगवं उट्ठाए जग्गावती य अप्पाणं, ईसि साई या सी अपडिण्णे || ३ आचारांगचूणि, पृ० ३१३ : म्हे अतिणिद्दा भवति हेमंते वा जिघांसुरादिसु ततो पुव्वरत्ते अवररत्ते वा पुव्व पडिले हिय उवासयगतो, तत्थ निद्दाविभोयणहेतु मुहुत्तागं चंकमिओ, णिद्द पविणेत्ता पुणो अंतो पविस्स पडिमागतो ज्झाइयवान् । २. आवश्यकचूणि पूर्वभाग पृ० २७४ : सामी य देसूणचत्तारि जाये अतीव परितावितो समाणो भायकाले मुहुत्तमेत्तं निद्दापमादं गतो, तत्थिमे दस महासुमिणे पासित्ताणं पडिवुद्धो, तं जहा - ताल पिसाओ हतो १ सेयसउणो C
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy