SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ रिशिष्ट ४ ३१७ (ख) तत्य अट्ठमं वासारत्तं चाउम्मासखमणं, विचित्ते य अभिग्गहे, वाहिं पारिता सरदे समतीए दिढतं करेति, सामी चितेतिवहुं कम्म 'ण' सागका णिज्जरेउं, ताहे सतेमेव अत्यारियदिढतं पडियाप्पेति, जहां एगस्स कुडंबियस्स साली जाता, ताहे सो कप्पडियपंथिए भणति-तुभं हियच्छितं गत्तं देमि मम लुणह, पच्छा भे जहातुहं वच्चह, एवं सो ओवातेण लुणावेति, एवं चेव ममे वि वहुं कम्मं अच्छति, एतं तडच्छारिएहि णिज्जरावेयव्वंति अणारियदेसेसु, ताहे लाढावज्जभूमि सुद्धभूमि च वच्चति । २. आयारो, ९।३।२: अह दुच्चर-लाढमचारी, वज्जभूमि च सुमभूमि च । पंतं सेज्जं सविसु आसणगाणि चेव पंताई ।। ३. (क) आचारांगचूणि, पृ० ३१९: एवं तत्थ छम्मासे अच्छितो भगवं । (ख) आवश्यफचूणि, पूर्वभाग, पृ० २६६ तत्थ य छम्मासे अणिच्चजागरियं विहरति । (ग) आचारांगवृत्ति, पत्र २८२ : तत्र चैवंविधे जनपदे भगवान् पण्मासावधि कालं स्थितवानिति। ४. आवश्यकचूणि, पूर्वभाग, पृ २६० : ..'लाढाविसयं पविट्ठो' पच्छा ततो णीति, तत्थ पुन्नकलसो णाम अणारियगामो एवं विहरंता भद्दियं णगरी गता, तत्थ वासारत्ते चाउम्मासखमणेण अच्छति । ५. आचारांगचूणि, पृ० ३१८ : अणगरजणवओ पायं सो विसओ, ण तत्थ नगरादीणि संति, लूसगेहिं सो कट्ठमुट्ठिप्पहारादिएहि अणेगेहिं य लूसंति, एगे आहु-दंतेहिं खायंतेत्ति, किंच-अहा लूहदेसिए भत्ते, तद्देसे पाएण रुक्खाहारा तैलघृतविवर्जिता रूक्षा, भक्तदेस इति वत्तव्वे बंधाणुलोमओ उवक्कमकरणं, णेह गोवांगरससीरहिणि, रूक्षं गोवालहलवाहादीणं सीतकूरो, आमंतेणऊणं अंविलेण अलोणेण
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy