SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ ३१३ १६ १. आयारो ९।१।११-१५ : अविसाहिए दुवे वासे, सीतोदं अभोच्चा णिक्खंते। एगत्तगए पिहियच्चे, से अहिण्णायदंसणे संते ।। पुढवि च आउकायं, तेउकायं च वाउकायं च । पणगाई बीय-हरियाई, तसकायं च सव्यसो णच्चा ॥ एयाई संति पडिलेहे, चित्तमंताई से अभिण्णाय । परिवज्जिया ण विहरित्था, इति संखाए से महावीरे।। अदु पावरा तसत्ताए, तसजीवा य थावरताए । अदु सव्यजोणिया सत्ता, कम्मुणा कप्पिया पुढो बाला ।। भगवं च ‘एवं मन्नेति', सोवहिए हु लुप्पती वाले । फम्मं च सव्वसो गच्चा, तं पटियाइयो पावगं भगवं ।। २. आयारो, ६।१।११: एगत्तगए। आचारांगचूणि, पृ० ३०४ : एगत्तिगतो णाम णमे कोति णाहमवि कस्सः । २० १. आवश्यफचूगि, पूर्वभाग पृ० २४६ : ताहे पडिस्सुत्तं तो णवरं अच्छामि जति अप्पच्छंदेण भोयणादिकिरियं करेमि, ताहे समत्थितं, अतिसयख्वंपि ताव से कंचि कालं पसामो, एवं सयं निपखमणकालं णच्चा अवि साहिए दुवे वाले सीतोदगमभोच्चा णिवखंते, अप्फासुग गाहारं राइभत्तं च अणाहारेतो बंभयारी असंजमवावाररहितो ठिओ, ण य फासुगेणवि पहातो' हत्थपादसोयणं आयमणं च, परं णिवखमणमहाभिसेगे अप्फासुगेणं हाणितो, ण य बंधवेहिवि अतिणेहं कतवं । २३ १. आयारचूला, १५१३२ : तो णं समणे भगवं महावीरे दाहिणणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं णमोक्कारं करेइ, करेत्ता, "सव्वं मे अकरणिज्जं पावकम्म" ति कटु सामाइयं चरित्तं पडिवज्जई ।
SR No.010542
Book TitleShraman Mahavira
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishva Bharati
Publication Year
Total Pages389
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy