________________
: २० पुज्ज-सुत्तं
( २६४ ) मायारमहा विणयं पउने,
सुस्सूसमाणो परिगिन्म वक्कं । जहोवइट्ठ अभिखमाणो, गुरु तु नासाययई स पुज्जो ॥१॥
( २६५ ) अन्नापउँछ चरइ विसुद्धं,
जवणट्टया समुयाणं च निच्वं । मलबुयं नो परिवेवएज्जा, लढुं न विकत्थई स पुज्जो ॥२॥
(२६६ ) संथारसेज्जासणभत्तपाणे,
अप्पिच्छया अइलाभे वि सन्ते । जो एवमप्पाणऽभितोसएज्जा,
संतोसपाहन्नरए स पुज्जो ॥३॥