________________
१२४
महावीर-वाणी
( २२६ ) आहारमिच्छे मियमेसणिज्नं,
सहायमिच्छे निउणत्यबुद्धि । निकेयमिच्छेज्ज विवेगजोग, समाहिकामे समणे तवत्सी ॥१०॥
( २२७ ) न वा लभेज्जा निउणं सहायं,
गुणाहियं वा गुणो समं वा। एको वि पावाई विवज्जयन्तो, विहरेज्ज कामेसु असज्जमाणो ॥११॥
( २२८) जाई च डि च इहज्ज पास,
भूहिं सायं पडिलेह जाणे। तम्हाऽइविज्जो परमं ति नच्चा, सम्मत्तदंसी न करेह पावं ॥१२॥
( २२६ ) न कम्मुणा कम्म खर्वन्ति बाला,
अकम्मुणा कम्म खन्ति पीरा। महाविणो लोभभया वईया,
संतोसिणो न पकरेन्ति पावं ॥१३॥