________________
महावीर-वाणी ( १९३ )
असासए सरीरम्मि, रई भोवलभामहं । पच्छा पुरा व चइयव्वे, फेणबुन्बुयसनिभे ॥६॥
( १९४)
माणुसत्ते असारम्मि, वाहि-रोगाण पालए। जरामरणपत्थम्मि, खणं पि न रमामहं ॥१०॥
( १९५)
जीवियं व त्वं च, विज्जुसंपायचंचलं । जत्य तं मुन्मसि राय ! पच्चत्यं नावबुज्झसि ॥११॥
( १९६ )
न तस्स दुक्खं विभयन्ति नाइप्रो,
नमित्तवग्गा न सुया न बन्धवा । एक्को सयं पच्चणुहोइ दुक्खं,
कतारमेव अणुजाइ कम्मं ॥१२॥