________________
महावीर-वाणी
१०६
( १८६)
वेया महीया न भवन्ति ताणं,
भुत्ता दिया निन्ति तमं तमेणं । जाया य पुत्ता न हवन्ति ताणं, को नाम ते अणुमन्नेज एवं ॥॥
( १९०) चिच्चा दुपयं च चउप्पयं च,
खेतं गिहं घण-धन्नं च सम्वं । फम्मप्पबीमो अवसो पयाइ,
परं भवं सुन्दरं पावगं वा॥६॥
( १९१ ) जहह सीहो व मियं गहाय,
मन्चू नरं नइ हु अन्तकाले । न तस्स माया व पिया व भाया, कालम्मि तस्संसहरा भवन्ति ॥७॥
( १९२ ) जमिणं जगई पुढो जगा कम्मेहि लुप्पन्ति पाणिणो । सयमेव कडेहि गाहई, नो तस्स मुच्चेज्जपुट्ठयं ॥८॥