SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ महावीर-वाणी १०६ ( १८६) वेया महीया न भवन्ति ताणं, भुत्ता दिया निन्ति तमं तमेणं । जाया य पुत्ता न हवन्ति ताणं, को नाम ते अणुमन्नेज एवं ॥॥ ( १९०) चिच्चा दुपयं च चउप्पयं च, खेतं गिहं घण-धन्नं च सम्वं । फम्मप्पबीमो अवसो पयाइ, परं भवं सुन्दरं पावगं वा॥६॥ ( १९१ ) जहह सीहो व मियं गहाय, मन्चू नरं नइ हु अन्तकाले । न तस्स माया व पिया व भाया, कालम्मि तस्संसहरा भवन्ति ॥७॥ ( १९२ ) जमिणं जगई पुढो जगा कम्मेहि लुप्पन्ति पाणिणो । सयमेव कडेहि गाहई, नो तस्स मुच्चेज्जपुट्ठयं ॥८॥
SR No.010540
Book TitleSamyaktva Sara Shatak
Original Sutra AuthorN/A
AuthorGyanbhushan Maharaj
PublisherDigambar Jain Samaj
Publication Year
Total Pages425
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy