________________
: ११ :
अप्पमाय-मुत्
( ११० ) असंखयं जीविय मा पमायए,
जरोवणीयस्स हु नत्यि ताणं । एवं विजाणाहि जणे पमत्ते, कं नु विहिंसा प्रजया गहिन्ति ॥१॥
( १११ ) जे पावकम्मेहि घणं मणुस्सा,
समाययन्ति अमयं गहाय । पहाय ते पासपट्टिए नरे,
राणुवद्धा नरयं उर्वन्ति ॥२॥
( ११२ ) वित्तण ताणं न लभे पमत्ते,
____ इमम्मि लोए अदुवा परत्य । वीवप्पणळे व अणतमोहे,
दुटुमदुमेव ॥३॥
नेयाउयं