________________
: 5:
राइभोयण-सुतं
( ७३ )
प्रत्यंगयंमि श्रइच्चे, पुरत्या य अणुग्गए । श्राहारमाइयं सव्वं, मणसा वि न पत्यए ॥१॥
( ७४ )
सन्तिमे सुहुमा पाणा, तसा अदुव थावरा । जाई राम्रो प्रपासंतो, कहमेसणियं चरे ॥२॥
( ७५ )
जवउल्लं वीयसंसतं, पाणा निव्वड़िया महि | दिया ताई विवज्जेज्जा, राम्रो तत्य कहं चरे ॥३॥
( ७६ )
एवं च दोसं बहूणं, नायपुत्तेण भासियं । सव्वाहारं न भुंजंति, निग्गंथा राइभोयणं ॥४॥