________________
महावीर-वाणी (१०)
एवं धम्म विउक्कम्म, महम्म पडिवज्जिया। बाले मच्चमुहं पत्ते, अक्खे भग्गेव सोयई ॥१०॥
जहा य तिनि वाणिया, मूलं घेत्तूण निग्गया। एगोऽत्य लहइ लाभ एगो मूलेण आगो ॥११॥
(१२)
एगो मूलं पि हारिता, आगो तत्थ वाणियो। ववहारे उवमा एसा, एवं घम्मे बियाणह ॥१२॥
माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरग-तिरिक्खतणं ध्रुव ॥१३॥
(१४) जा जा वच्चइ रयणी, न सा पडिनियत्तई। महम्मं कुणमाणस्स, अफला जन्ति राइमो ॥१४॥