________________
धम्म सुत्
धम्मो मंगलमुक्किटु अहिंसा संजमो तवो। देवा वि तं नमसन्ति जस्स घम्मे सया मणो ॥१॥
अहिंस सच्चं च अतेणगं च,
तत्तो य वम्भं अपरिग्गहं च। पडिवज्जिया पच महन्वयाणि,
चरिन्ज धम्म जिणदेसियं विदू ॥२॥
पाणे य नाइवाएज्जा, अविनं पि य नायए। साइयं न मुसं बूया, एस धम्मे घुसीमो ॥३॥
(४) जरामरणवेगेणं, वुझमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ॥४॥