________________
दशाङ्गे तु 'सदारसंतोसिए पंच अध्यारे' तिवचनेन स्वदारसन्तोषिणामपि पञ्चकमप्यतिचारा-:णामाम्नातं, ज्ञायते च तेन यत् परिणयनकाले परिणेतृश्रेष्ठ्यादिकन्यानां सख्यो भवन्ति यास्ताभिः । सदृग्वयआदिगुणविशिष्टा यावत् समानभर्तृकत्वादिप्रतिज्ञावत्यः तासां दासत्वादिना परिणयनाद्यभावेऽपि स्यात् गृहिणीतया ग्रहः, तासु चेत्वराऽपरिगृहीतास्वरुपावतिचारौ नाऽसम्भविनाविति । भगवतां श्रीहरिभद्रसूर्यादीनां काले च तथाविव्यवहधारस्याभावात् अतिचाराणां भिन्नाधिकारितया व्याख्या कृतेति ।
ननु पुरुषाणां स्वदारसन्तोषे भेदद्वयमाख्यायते, आयस्तु तत्र व्रतप्रतिपत्तिकाले याः परिणीताः परिगृहीताश्च ता विमुच्य परेषां दाराणां यावज्जीवं त्यागं विधाय क्रियते । द्वितीयस्तु कालान्तरेऽपि याः परिणीयन्ते परिगृह्यन्ते च ता अपि स्वीयदारत्वात् स्वदारा गण्यन्ते, ततश्चाऽन्येषां दाराणां परिणयनं परिग्रहणं च स्वदारसन्तोषिणामपि मुत्कलं भवति, न च तद्गमने लेशोऽप्यतिचारस्य गण्यते, तर्हि स्त्रीणां परिणीतस्य परिगृहीस्य वा भर्तुमरणे परस्य भर्तुर्वरणं कथं न व्रतमर्यादायामानीयते ? इति चेत् ? सत्यं ।।
स्त्रीणामेकश एव परिणयनविधानस्य लौकिक-लोकोत्तरैः शास्त्रैर्लोकव्यवहारेण च सिद्धत्वात् , समग्राणामपि व्रतानां शास्त्र-लोकव्यवहारानुसारेण भावादिति ।
किञ्च-व्यवहारमाश्रित्यैव शास्त्रेष्वपि व्यवस्था निबध्यते, तेन पानीयाऽऽदीनां पेयत्वं नतु मूत्रादीनां, अन्नादीनां भक्ष्यत्वं न त्वमेध्यादीनां, पश्वादीनां तिरश्चां धातका व्याधादयोऽधमा 'अस्पृश्या अपातेयाश्च गण्यन्ते, तदपेक्षया प्रत्यहं मैथुनोपसेवनपरा नरा ये एकादिन्यूननवलक्षगर्भजा-सङ्ख्यसम्मूर्छिममनुष्यान् ध्नन्नि तैः किं स्याद् व्यवहर्तव्यं ? , परं व्यवहारमपेक्ष्यैव व्यव स्थेयमिति । ।
किञ्च-जनपदादिमिः सत्यवेनाभिमतानां वचनानां सत्यत्वं श्रीप्रज्ञापनादिषु 'जणवय- । संमये' त्यादिना प्रतिपादितं, तथाविधवचने च न तत्त्वतोऽसत्यत्वेऽप्यसत्यत्वं, न च तथावचने -द्वितीयव्रतस्याऽतिचारोऽपि ।
___तृतीये तु स्वत्व-परत्वव्यवहारो लोकसिद्ध एव गृहीतः, तदपेक्षयैवाऽदत्तादानाऽऽदयो दोषाः स्तेनाहृतादिव्यवहाराश्च । विचार्यैतत् सर्वं कल्याणकाभैः स्वीकर्तव्यमेतत् व्यवहारपतितं यत्"पुरुषाः पूर्वेषां कलत्राणां परिणीतानां सद्भावेऽसद्भावे वाऽपरस्त्रीपरिणयनं कर्तुमधिकारिणोन तु स्त्रियः, तासां त्वेकश एव परिणयनं व्यवहारपतितं शास्त्रसिद्धं च । . .. _ किञ्च-स्त्रियो हि वीर्यसङ्क्रमद्वारेण गर्भस्य धारिकाः, तासां चाऽनेकभर्तृकत्वेऽनेकपुरुषवीर्य