SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ १६४ श्री जैन सिद्धान्त भवन ग्रन्थावली Shri Devakumar Jain Oriental Library, Jain Siddhant Bhavan, Arta Colophon: इति सूक्तिमुक्तावली सिन्दूरप्रकरणः संपूर्णः । लिखत मुन्यषेतसी जी तस्य शिष्य ....." तस्य शिष्य सेवक आज्ञाकारी मून्य. चन्द्रभाण गढ रणस्थभोर मध्ये सवत् १८१३ का ॥श्री॥ ५३१. सिन्दूरप्रकरण Opening ! देखे क्र0 ५२६ । Closing | सोमप्रभाचार्यमभाषयन्न पु सातम पकमपाकरोति । तदप्यमुस्मिन्नुपदेशलेशे निशम्यमाने निशमेति नाशम् ।। Colophoni इति श्री सोमप्रभाचार्यकृत सिंदूरप्रकरण काव्य समाप्त मिदम् । स्वस्ति श्री काप्ठासघे लौहाचार्याम्नाये भट्टारकोत्तमभट्टारक जी श्री १०८ ललितकीत्तिदेवा तदपट्टे भट्टारक श्री १०८ राजेन्द्रकीर्तिदेवा तेषा पट्ट' भट्टारक जी श्री १०८ मुनीन्द्रकीत्तिदेवा महातपासि तेषा पठनार्थम् । सवत् १९४७ मध्ये कार्तिकमासे कृष्णपक्षे तिथौ दशम्या बुधवासरे आदिनाथवृहज्जिनमदिरे लक्ष्मणपुरमध्ये प्रात काले पडितपरमानन्देन रचितमिद शुभ भूगत् । श्रीरस्तु कल्याणमस्तु । शुभ भूयात् लेखकपाठक्यो । सन्दर्भ के लिए.-१० ५२६ । ५३२. अक्षर केवली Opening | Closing' ॐकारे लभते मिद्धि प्रतिष्ठां च सुशोभना । सर्वकार्याणि सिद्धयति मित्राणा च समागम ॥ क्षकारे क्षेममारोग्य सर्वसिद्धिर्नसशय । पृछकस्यमहालाभ मित्रदर्शनमाप्नुते ॥ इति अक्षरकेवली शकुन समाप्त.। Colophon: ५३३. अक्षरकेवली प्रश्नशास्त्र Opening i ओ चिलि चिलि मिलि मिलि मानगिनि । सत्य निर्दशय निर्दशय स्वाहा। ककारादि हकारान्त वर्णमात्रक विलिखैत् । तत्र
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy