SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ १८० श्री जैन सिद्धान्त भवन ग्रन्थावली Shri Devakumar Jain Oriental Library, Jain Siddhant Bhavan, Arrah Closing : अहंत्सिद्धमितिद्वावप्यहत्सिद्धाभिधायिनै । अहंदादिनापि प्राहु शरणोत्तममगलान् ।। नही है। देखे - Catg. of Skt. & Pkt. Ms., P. 654. Colophon ! ४६४. नाममाला Opening! वदौ श्री परमातमा, दरसावन निजपंथ । तसु प्रसाद भाषा करो, नाम मालिका ग्रन्थ ।। Closing | सवत् अष्टादश लिपो, जा ऊपर उनतीस । वासो दे भादौ सुदी, वातेचतुरदशीश ॥ Colophont इति श्री देवीदास कृत नाममालिका सम्पूर्णम् । सवत् १८७३ वैशाख वदी २ आदि वारे। ४६५. शारदीयाख्यनाममाला Opening : प्रणम्य परमात्मान सच्चिदानदमीश्वरम् । अथनाम्यह नाममाला मालामिवमनोरमाम् । Closing : भूद्वीपवर्षसरिददिनभः समुद्रपातालदिक, ज्वलनवायु वनानि यावत् । यावन्मुद वितरतो भूवितरतो भुवि पुष्पदंतो, तावस्थिरा विजयता वत् नामालामिमा ।। Colophon: इति श्री शारदीयाख्यनाममाला समाप्ता। सवत् १८२८ वर्षे मासोत्त (मे) मासे वैशाखमासे कृष्णपक्षपचम्या गुरुवासरे गोपाचलमध्ये लिखितमाचार्य सकलकीति स्वहस्थे । श्रीरस्तु। कल्याणमस्तु । शुभभवतु । एकाक्षर परमदातारो ज्योगुरु नयव मन्यते । म्वानज्योन्गमन गत्वा चौकालो शुभजायते ।। देव-(१) दि० जि० ग्र० २०, पृ० १११ । (२) जि० २० को०, पृ. ३३५ । (8) Catg. of Skt. & Pkt. Ms, P.695.
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy