SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ १७८ श्री जैन सिद्धान्तभवन ग्रन्थावली Shri Devakumar Jain Oriental Library, Jain Siddhant Bhavan, Arinh Colophon: इति विसर्ग सधिः। पचसंधि पूर्ण जातम् । इति सारश्वत पचसंधि सपूर्णम् । ४८८. प्राकृत व्याकरण ( २ अध्याय ) Opening अत्र प्रणम्य सर्वज्ञ विद्यानदारपदप्रदम् । पूज्यपाद प्रवक्ष्यामि प्राकृतव्याकृतस्सताम् ।। .Closing : ....... एक्केक्क एक्केक्के एअगगस्मिरसेडारत अत अका ___ रातात् लिङ्गात् परस्य स्यादि । Colophons अनुपलब्ध । ४८६. रूपसिद्धि व्याकरण Opening : श्री वीरममल पूर्णधी दृग्वीर्यसुखात्मकम् । नत्वा देवमवाधोति रूपसिद्धि हिता वे ॥ Closing : इन इति दी। अधिजिगासते व्याकरणं । इत्यादि समस्त सप्रवच शब्दानुशासन विद्वद्भिन्नेतव्यम् । Colophone इति रूपसिद्धि, समाप्त.। श्री कृष्नार्पण श्री गुमटनाथाय नमः। इति धातुप्रत्ययसिद्धि, व्याकरणोधमो नीत्वा प्राप्तु ज्ञानसुखामृतम् । बालानामृजुमार्गोय सक्षेपेण प्रणितः ॥ दयापालकृता नग्वत् रूपसिद्धि प्रवर्धताम् । भूमावदित्तमो भेत्ति विपुनो (लो) भानु रश्मिवत् ।। जिननाथाय नमः। ४६०. सरस्वती प्रक्रिया Opening " • आव भवति स्वरे परे पौ अक., पावकः " " ! Closing ! अचताद्वोहयग्रीवः कमलाकरईश्वर, । सुरासुरनराकारमधूपापीतपत्क्ज' ।। Colophon: इति श्री सरस्वती प्रक्रिया समाप्ता । सवत १८०६ वर्षे मार्ग वदी ४ शुक्रे लिखित पडित श्री हेम-- राजेन स्व पठनार्थम् । शुभ भवतु ।
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy