SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ १७४ श्री जैन सिद्धान्त भवन ग्रन्यावली Shri Devakumar Jain Oriental Libr.ry Jain, Siddhant Bhavan, Arrah ४७८. प्रमेयरत्नमाला (न्यायमणिदीपिका) वर्द्धमानमकल कमनतवीर्यामाणिवयन दि यतिभापितशास्त्रवृत्तिम् ॥ भक्या प्रभेदूरचिता लघुवृत्तिद्रष्ट्या नता यथाविधिवृणोमि लघु प्रपचम् ||१|| Opening Closing Colophon : Opening : Closing Colophon : Opening श्री स्याद्वादनीतिकता मुखलोकन मुरगसौस्याभि वतः ॥ न्यायमणिदीपिका हृदा सागारे प्रवर्त्तयन्तु बुधा ॥ ॥ इति परीक्षामुखलघुवृत्ते प्रमेयरत्नमाला नामधेयप्रसिद्धाया न्यायमणिदीपिकायाम् सज्ञाया टीकार्या षष्ठ परिच्छेद ॥ श्री वी. रागाय नमः | श्रीमद्महाफलक मुनये नम | श्रीमद्वेदशास्त्रसपन्न मूडविदे दक्षिण कन्नडापन्ने च्चारि (रिधत) वेदमूर्तिवामन महस्यपुत्रलक्ष्मण भट्टेन लिखितमिद पुस्तक परिधावि सवत्सरे भाद्रपद ५ कुजवासरे सपूर्णश्च ॥ ४७९. प्रमे रत्नमाला - अर्थप्रकाशिका श्रीमन्नेमिजिनेन्द्रस्य वन्दित्वा पादपङ्कजम् । प्रमेय रत्नमालार्थं सक्षेपेण विविच्यते ॥१॥ प्रमेयरत्नमालाया. व्याख्यास्सन्ति सहस्रश तथापि पणिताचार्यकृतिग्रह्यंव कोविदं ॥२॥ सर्वदाशक्रपद शक्ररूपार्थवोधकमिति ज्ञानमित्य भूतनयाभासमित्यत्र विस्तर । सम्पूर्ण मगलमहा श्री ॥ स्वस्ति श्रीमन्सुरासुरवृ दव दिनपाद योज श्री मन्नमीश्व रसमुत्पत्ति पवित्रीकृत गौतमगोत्र समुद्र तान् द्विज श्रीब्रहमूरि शास्त्रि तनुज श्री मद्दोवैलिजिन दास शास्त्रिणामतेवासिना । मेरु गिरि गोत्रोत्पन्न । बि । विजय चद्राभिधेन जैन क्षत्रिणा लेखीति ॥ 1 भद्रं भूयात् ॥ षड्दर्शन प्रमाण प्रमेयानुप्रवेश सावनन्त समाख्यात व्यक्तानन्तचतुष्टयम् । त्रैलोक्ये यस्य साम्राज्य तस्मै तीर्थकृते नम ॥ ४८०,
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy