SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit, Prakrit, Apabhramiha & Hindi Manuscripts (Dharma, Darsana, ācāra ) १७. वाईन परीपत् Opening: Claring. Colophon Opening: Closing Colophon. Opening Closing • Colophon : पच परमपर प्रनमिके, प्रनमो जिनवर वानि । परीवह माधु, विशति दोय वखानि ॥ हम अपने नए कवित्त ए नार । मुनि के गुन ने सन्दहे, ते पावहि भवपार ॥ इति श्री चा परीसह नम्पूर्णम् । १७६. भव्यकण्ठाभरण पञ्जिका ७१ श्रीमान् जिनो मे श्रियमेादिश्याद्यदीयरत्नोज्ज्वलपादपीठम् । करेन्द्ररमनिरत्न स्वपक्षरागादिव चालित स्वं ॥ १ ॥ आनादिरूपमितिरम्यतेषु रागमितरेषु च मध्यभावम् । ते तन्त्र बुधजन नियमेन ते अगत्यमेत्य मतत सुखिनो भवन्ति || इत्यर्हद्दासस्त ठागरणम्य पञ्जिका समाप्तम् । अय व भटविनिपातिना रानु० नेमिराजाख्येन समालिस्व आपाढ शुक्ला या नमाप्नोऽभवत् ॥ वीरशक २४५१ ॥ देखे, जि० २० को०, पृ० २६३ | १८०. भव्यानन्दशास्त्र श्रिन क्रियायस्य महाभिषेके निरस्तगाम्भीर्य्यगुण पयोधि । स्वीकयरत्नप्रकरं प्रदीपणोभा विधत्ते स जिनश्चिर व ॥१॥ नम श्री शांतिनाथाय कर्मारण्यदवाग्नये । धर्मारामत्रमन्ताय वोधाम्भोधिसुधाशवे ॥ 1 इति श्रीमन्पाण्डेयभूतिविरचिते भव्यानन्द समाप्त | अयमपि रानू ० नेमिराजाख्येन लिखित । आषाढ शु० नवम्या समाप्तोभूत् ॥ श्री वीरनिर्वाण शक २४५१ ॥ मूडविद्री ॥
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy