________________
श्रीदशवैकालिको
३७२
चारित्रस्य महत्त्वमाह-पच्छावि ते' इत्यादि ।
मूलम्-पच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाई।
ओ तवो संजमो य खंती य बंभचेरं च ॥२८॥ छाया-पश्चादपि ते प्रयाताः, सिमं गच्छन्त्यमरभवनानि ।
येपां प्रियं तपः संयमश्व, शान्तिश्च ब्रह्मचर्य च ॥२८॥ चारित्र का महत्त्व वतलाते हैं
सान्वयार्थ:-जेसिं-जिनको तवों तपस्या संजमो-संयम य और खंतीक्षमा य-तथा वंभचेरं ब्रह्मचर्य पिओ प्रिय है,ते वे पच्छाविपश्चात्भी अर्थात् एकवार चारित्र खण्डित हो जानेपर वापस, अथवा वृद्धावस्थामें भी पयाया-आये हुए अर्थात् चढते परिणामोंसे संयम स्वीकार कियेहुए खिप्पं शीघ्र अमरभवणाई-स्वर्ग अथवा अपवर्ग-मोक्ष-कोभी गच्छन्ति-माप्त हो जाते हैं ॥२८॥
टीका-येपां (श्रमणानां) तपः अनशनादि द्वादशविधम् , संयमा सावद्यव्यापारविरविलक्षणः सप्तदशविधः, शान्तिः अमर्पोत्पादकाऽऽक्षेपवचनादिसइनस्वरूपा, ब्रह्मचर्य-विपयसेवनपरिहारलक्षणम् , चकाराः समुच्चयार्थाः, प्रियम्= अभीष्टं रुचिरमित्यर्थः, ते (श्रमणाः) पश्चादपि चारित्रखण्डनानन्तरमपि वृद्धत्वेऽपि वा प्रयाता: पद्धभावेन गृहीतसंयमाः सन्त आर्द्रकुमार-पुण्डरीकादिवत् , सिमं
चारित्रका महत्त्व दिखाते हैं-'पच्छावि ते-' इत्यादि।
जिन श्रमणोंको अनशन आदि बारह प्रकारका तप, सावद्य व्यापारका त्यागरूप सत्रह प्रकारका संयम, क्रोधजनक आक्षेपपूर्ण वचनोंका सहन करनारूप क्षान्ति, सर्वथा मैथुनका परित्याग, ये प्रिय होते हैं, वे कदाचित् मोहकर्मके उदयसे खण्डित-चारित्र होकर भी, अथवा वृद्ध होनेपर भी चढते परिणामोंसे आर्द्रकुमार, पुण्डरीक आदिके
यात्रिनु भ७१ ताये - पच्छावि ते. त्याहि
જે શ્રમને અનશન આદિ બાર પ્રકારને તપ, સાવધ વ્યાપારના ત્યાગરૂપ સત્તર પ્રકારને સંયમ, ક્રોધજનક આક્ષેપપૂર્ણ વચનેને સહન કરવારૂપ ન્તિ, સર્વથા યુનને પીયાગ, એ પ્રિય હોય છે, તેઓ કદાચિત મેહકના ઉદયથી ખંડિતચારિત્ર થઈને પણ અથવા વૃદ્ધ હોવા છતા પણ ચડતા પરિણામેથી