SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गा. ८-९ यतनावतो न पापकर्मबन्धः शिष्यः पृच्छति - ' कहं चरे' इत्यादि । टीका - हे भगवन् ! यद्येवं तर्हि संयतः कथं केन प्रकारेण चरेत् = विहरेत् ?, कथं= केन प्रकारेण तिष्ठेत् स्थितो भवेत् ?, कथं केन रूपेण आसीत - उपविशेत् ?, कथं शयीत = स्वप्यात १, कथं वा भुञ्जानः = अभ्यवहरमाणः, भाषमाणश्च पापकर्म = व्याख्यातपूर्वं न वनाति १ ॥७॥ गुरुरुत्तरयति - 'जयं चरे' इत्यादि । 1 ૩ 3 ४ ५ ६ ७ ८ मूलम् - जयं चरे जयं चिट्ठे, जयमासे जयं सए । ૧૦ ૧૧ ૧૨ ૧૩ ૧૪ जयं भुंजतो भासतो, पावकम्मं न बंधई ॥ ८ ॥ छाया - यतं चरेद्यतं तिष्ठेद्, यतमासीत यतं शयीत । यतं भुञ्जानो भाषमाणः पापकर्म न बध्नाति ॥८॥ २९७ " सान्वयार्थः - गुरु महाराज उत्तर देते हैं - जयं = यतनापूर्वक चरे= गमन करे जयं = यतनापूर्वक चिट्ठे- खड़ा होवे जयं = यतनापूर्वक आसे-बैठे जयं यतनापूर्वक सए = सोवे (और) जयं = यतनापूर्वक भुंजतो = खाता हुआ तथा भासतो= बोलता हुआ पावं कम्मं पापकम न बंधई नहीं बांधता है ॥८॥ टीका - यतम् = ईर्यादिसमितिसमन्वितं यथा तथा चरेत् -विहरेत्, यतं तिष्ठेत्= शिष्य पूछता है- 'कहं चरे०' इत्यादि । हे भगवन् ! यदि ऐसा है तो मुनि कैसे चले ? कैसे खड़ा रहे ? कैसे बैठे ? कैसे शयन करे ? कैसे आहार करे ? और कैसे बोले ? जिससे पापकर्म न बंधने पावे ॥७॥ गुरु महाराज उत्तर देते हैं- 'जयं चरे० ' इत्यादि । हे शिष्य ! संयत ईर्यासमितियुक्त होकर चले, यतनासे खड़ा रहे, शिष्य पूछे छे - कहं चरे० त्याहि હે ભગવન્! જો એમ છે તે મુનિ કેવી રીતે ચાલે ? કેવી રીતે ઉભું રહે ? કેવી રીતે બેસે ? કેવી રીતે સૂએ ? કેવી રીતે આહાર કરે ? અને કેવી રીતે ખેલે ? કે જેથી પાપ કમ બંધાવા ન પામે ? (૭) गु३ भहारान उत्तर आये है- 'जयं चरे० ' धत्याहि હે શિષ્ય ! સચત ઈર્ષ્યાસમિતિયુક્ત થઇને ચાલે, ચુતનાથી ઉભા રહે,
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy