SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अध्ययन १ गा. १ मुखवस्त्रिकाविचारः नामके ग्रन्थेऽपि प्रतिपादितम् । उत्तराध्ययनसूत्रे एकोनविंशेऽध्ययने द्वादशगाथाव्याख्यायां भावविजयगणिनाऽपि-"अशुचिभ्यां शुक्रशोणिताभ्यां संभवम् उत्पन्नम् अशुचिसम्भवम् " इत्युक्तम् । तत्रैव कमलसंयमोपाध्यायेनापि सर्वार्थसिद्धिटीकायाम्-" अशुचिसम्भवम् = अशुचिरूपशुक्रशोणितोत्पन्नम्" इति व्याख्यातम् , सूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे द्वितीयाध्ययने नरकवर्णने पट्पष्टितम(६६) सूत्रे-' अमुई ' इत्यस्य टीकायाम्-" अशुचयो विष्ठासृक्क्ले दप्रधानत्वात् " इति शीलाझाचार्येण कथितम् । क्लेदः प्रस्वेदः (पसीना) इति हिन्दी'शब्दसागरकोशः। स च मुखजलाद्भिन्न इत्यतिरोहितमेव सर्वेपाम् । प्रस्वेदेऽपि किया है। दर्शनशुद्धि नामक ग्रन्थमें भी ऐसा ही प्रतिपादन किया है। 'उत्तराध्ययनसूत्र में उन्नीसवें अध्ययनकी बारहवीं गाथाकी व्याख्या करते समय भावविजयगणिने कहा है-"अशुचिभ्यां शुक्रशोणिताभ्यां संभवम्उत्पन्नम् अशुचिसंभवम्।" इसीसूत्रकी सर्वार्थसिद्धि नामक टीकामें कमलसंयम उपाध्यायने ऐसा व्याख्यान किया है-"अशुचिसंभवम् अशुचिरूप-शुक्रशोणितोत्पन्नम् । सूत्रकृताङ्गसूत्र में द्वितीय श्रुतस्कन्धके द्वितीय अध्ययनमें नरकके वर्णनमें ६६ वे सूत्र में 'असुई' पदकी टीकामें शीलाझाचार्य ने कहा है"अशुचयो विष्ठामुक्क्लेदप्रधानत्वात् ।" यहाँ क्लेद पसीनाको कहा है। यह यात सबको विदित ही है कि मुखसे निकलने वाले जलकण और पसीना एक नहीं हैं दोनों अलग-अलग हैं। पसीनेमें भीसंमृच्छिम जीव उत्पन्न नहीं होते, क्योंकि संमूच्छिम जीवोंके उत्पत्ति-स्थानोंकी गिनती "શુદ્ધિ નામક ગ્રંથમાં પણ એવુ જ પ્રતિપાદન કર્યું છે. ઉત્તરાધ્યયન સૂત્રમાં ૧૯ મા અધ્યયનની બારમી ગાથાની વ્યાખ્યા કરતાં ભાવવિજયગણિએ કહ્યું છે કેअशुचिभ्यां = शुक्रशोणिताभ्यां संभवम् = उत्पन्नम् अशुचिसंभवम् । ॥ सूत्रनी સર્વાર્થસિદ્ધિ નામક ટાંકામાં કમલસંયમ ઉપાધ્યાયે એવું વ્યાખ્યાન કર્યું છે કેअशुचिसंभवम् अशुचिरूप-शुक्रशोणितोत्पन्नम् । સૂત્રકૃતાગ સૂત્રમાં દ્વિતીય શ્રુતસ્કંધના બીજા અધ્યયનમાં નરકના વર્ણનમાં .६६ मा सूत्रमा असुई शनीमा शीसागाच्या अशुचयो विष्ठामृक्, क्लेदभधानत्वात् । माही से पसीनान घो छ. से वात सोपी छे , भुमथी નીકળતા જળકણ અને પસીનો એક નથી–બેઉ જુદા–જુદા છે. સોનામાં પણ . સ મૂર્ણિમ જી ઉત્પન્ન થતા નથી, કારણ કે સંમચ્છિમ છાનાં ઉત્પત્તિ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy