SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ [ ६८५ ] संसार संस्थानकाल तद्यथा नैरथिकसंसार संस्थानकाल:, तिर्यग्- मनुष्य-देव-संसार संस्थान कालश्व प्रज्ञप्तः । प्रश्न - नैरयिक संसारसंस्थानकालो भगवन् ! कतिविधः प्रज्ञप्तः ? उत्तर - गौतम ! त्रिविधः प्रज्ञप्तः, तद्यथा: शून्यकालः, शून्यकाल:, मिश्रकाल:' | प्रश्न – तिर्यग्योनिकसंसार • पृच्छा ? उत्तर - गौतम ! द्विविधः प्रज्ञप्तः, तद्यथा - श्रशून्यकालच, मिश्रकांश्च । मनुष्याणां च देवानाश्च यथा नैरयिकाणाम् । " प्रश्न - एतस्य भगवन् ! नैरथिकस्य संसारसंस्थानकालस्य शून्यकालस्य, शून्यकालस्य, मिश्रकालस्य च कतरः कतरेभ्योऽल्पो वा, बहुको वा, तुल्यो वा, विशेषाधिको वा ? उत्तर - गौतम ! सर्वस्तोकोऽशून्यकालः, मिश्रकालोऽनन्तगुणः, शून्यकालोऽनन्तगुणः । तिर्यग्यानिकानां सर्वस्तोकोऽशून्यकालः, मिश्रकालोऽनन्त“गुणः, मनुष्य देवानाश्च यथा नैरयिकाणाम् । प्रश्न --- एतस्य भगवन् !. नैरयिकसंसार संस्थानकालस्य यावत्देवसंसारसंस्थानकालस्य यावत् विशेषाधिको वा ?
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy